SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २०५ - २१० ] १. वृत्तनिरूपण -प्रकरण ६१ यथा सकलदिग्रचितं विहगारवैः, ___ स रुतमातनुते विधिभिक्षुकः ॥ २०५ ।। यथा वा, 'वाणीभषणे'.१असुलभा शरदिन्दुमुखीप्रिया, मनसि कामविचेष्टितमीदृशम् । मलयमारुतचालितमालती परिमलप्रसरो हतवासरः ॥ २०६ ।। इति सुन्दरी ९८. ६६. प्रथ प्रमिताक्षरा सुसुगन्धपुष्पकृतहारकुचा', सरसेन शंखरचितेन यथा । वलयेन शोभितकरा कुरुते, प्रमिताक्षरा रसिकचित्तमुदम् ॥ २०७ ॥ हरपर्वत इ(ए)व बभुगिरयः, पतगास्तथा जगति हंसनिभाः । यमुनापि देवतटिनीव बभौ, ___ हिमभाससा जगति संवलिते ।। २०८ ।। यथा वा, भूषणे २अभजद् भयादिव नभो वसुधां, दधुरेकतामिव समेत्य दिशः । अभवन् महीपदयुगप्रमिता, तिमिरावलीकवलिते जगति ॥ २०६ ।। इति प्रमिताक्षरा ९. १००. प्रथ चन्द्रवर्म पक्षिराजमथनं कुरु चरणे, सं विधेहि भगणं सुखकरणे। हस्तमत्र कुरु पिङ्गलकथितं, चन्द्रवर्त्म कविभिह दि मथितम् ॥ २१० ।। १ क. रुचा। *टिप्पणी-१ वाणीभूषणम्-द्वितीय अध्याय, पद्य २५२ " २ , २५४
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy