________________
वृत्तमौक्तिक - द्वितीयखण्ड
[५० २००-२०४
यथा
६६. अथ मौक्तिकदाम पयोनिधिभूपतिमन्त्र विधेहि,
खरांशुविराजितवर्णमवेहि । फणीन्द्र विकासितसुन्दरनाम,
हृदा परिभावय मौक्तिकदाम ॥ २०० ॥ स्वबाहुबलेन विनाशितकंस,
___ कपोलविलोलललामवतंस । समस्तमुनीश्वरमानसहंस,
सदा जय भासितयादववंश ॥ २०१॥ इति मौक्तिकदाम ६६.
६७. अथ मोदकम् वेदविभावितभं परिभावय,
भानुविभासितवर्णमिहानय । भामिनि ! पिङ्गलनागसुभाषित
मोदकवृत्तमितीह निभालय ॥ २०२ ॥ नन्दकुमार विपारगुणाकर,
गोपवधूमुखकंजदिवाकर । मद्वचनं हितमाशु निशामय,
कुञ्जगृहं ननु याहि' निशामय । २०३ ॥
इति मोदकम् ६७.
६८. प्रथ सुन्दरी कुसुमरूपरसेन समाहिता,
ललितनूपुररावविहारिणी। कुचयुगोपरिहारविराजिता,
हरति कस्य मनो न हि सुन्दरी ॥ २०४ ।।
यथा
यथा
उदयदर्द्धदिवाकरडर्डर',
ललितवर्तुलवाद्यविशेषकम् ।
१. ख. माधि।
२. ख. ददुरं।