SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ५० १६५ - १६६] १. वृत्तनिरूपण - प्रकरण [ ८६ यथा वेणुनादेन संमोहयन् गोकुले, वल्लवीमानसं रासकेली व्यधात् । यः सदा योगिभिर्वन्दितस्तं तदा', गोपिकानायकं गोकुलेन्द्रं भजे ॥ १६५ ।। इति लक्ष्मीधरम् ६३. इदमेवान्यत्र स्रग्विणी* इति नामान्तरं लभते । ६४. अथ तोटकम् यदि वै लघुयुग्मगुरुक्रमतः ___ रविसम्मितवर्ण इह प्रमितः । अहिभूपतिना फणिना भणितं, सखि तोटकवृत्तमिदं गणितम् ॥ १६६ ।। अलिमालितमालतिभिर्ललितं, ललितादिनितम्बवतीकलितम् । कलितापहरं कलवेणुकलं, कलये नलिनामलपादतलम् ।। १६७ ।। इति तोटकम् ६४. ६५. अथ सारङ्गकम् जायेत हारद्वयेनाथ शवेन, यद्वै क्रमात् सूर्यसंख्यातवर्णेन । सारङ्गक तत्तु सारङ्गनेत्रेण, ___ संभाषितं सर्वनागाधिराजेन ।। १६८ ।। यथा यथा श्रीनन्दसूनो कथं धृष्ट गोपाल, गोपीषु धाष्टयं विधत्से महामाल । आस्थाय बालैः सहायं सुखस्थस्य, भीतिर्न ते कंसतो गोकुलस्य ॥ १६६ ।। इति सारङ्गकम् ६५. १. ख. हृदा। *टिप्पणी-छन्दोमञ्जरी, द्वि० स्त० का० ७१, एवं वृत्तरत्नाकर द्वि० अ० ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy