SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ८८1 वृत्तमौक्तिक - द्वितीयखण्ड [प० १९०-१९४ यथा अथ द्वादशाक्षरम् ६१. प्रापीडः यस्मिन् वेदानां संख्याका मा दृश्यन्ते, पादे वर्णाः सूर्यैः सम्प्रोक्ता जायन्ते । आपीडाख्यं दिव्यं वृत्तं धेहि स्वान्ते, ___ सम्प्रोक्त नागानामीशेनैतत्कान्ते ! ॥ १६० ।। कूर्मो नित्यं मामव्यादत्यन्तं पीनः, यत्पृष्ठेऽद्रिः कस्मिश्चित्कोणे संलीनः । यः सर्वेषां देवानां कार्यार्थ जात स्त्रलोक्ये नानारत्नादाता विख्यातः ॥ १६१ ॥ इति प्रापीड: ९१. अयमेवान्यत्र विद्याधरः'। ६२. अथ भुजङ्गप्रयातम् लघु: पूर्वमन्ते भवेद् यत्र कर्णः, रवेः संख्यया यत्र चाऽभाति वर्णः । तकारत्रयं यत्र मध्ये सुयुक्त, भुजङ्गप्रयातं तदा भावि वृत्तम् ॥ १६२ ।। चलत्कुन्तलं केलिलोलाकुलाक्षं, ___ सदा वल्लवीलालितं नन्दबालम् । कपोलोल्लसत्कुण्डलालङ्कृताऽऽस्यं, विलोलामलस्रग्ललाम नमामि ॥ १६३ ॥ इति भुजङ्गप्रयातम् ६२. ६३. अथ लक्ष्मीपरम् भानुसंख्यामितैरक्षरै सितं, वेदसंख्यस्तथा पक्षिभिः शोभितम् । सर्वनागाधिराजेन संभाषितं, तद्धि लक्ष्मीधरं मानसे लोभितम् ॥ १६४ ॥ यथा *टिप्पणी-१ प्राकृतपंगलम्, परि० २, पद्य ११२, एवं वाणीभूषणम् द्वि० ० २२६
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy