SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ प० १८५ १८६ ] - यथा यथा १. वृत्तनिरुपण - प्रकरण कुर्वन्तं वदनेन वंशरावं, यस्तासां प्रकटीचकार भासः ।। १८५ । इति सुकेशी ८८. ८८. श्रथ सुभद्रिका अतनुरचितबाणपञ्चकं, कुचमनुदधती च नूपुरं, कुसुमकलितहारसङ्गतम् । मुदमिह तनुते सुभद्रिका ।। १८६ ।। हृदि कलयतु कोपि बालकः, अलिविलसितपङ्कजश्रियं, सुललितमुखलम्बितालकः । परिकलयति यः स मत्प्रियम् ॥ १८७ ।। इति सुभद्रिका ८. ६०. प्रथ बकुलम् द्विजवरगणयुगलमिति, तदनु नगणमपि भवति । सुकवि फणिपतिविरचित मनुकलयत बकुलमिति ॥ १८८ ।। ग्रथय कमलनिचय मिह, बकुलशयनमनुरचय | कुरु मणिहततिमिरगृह [ ८७ मिह हरिरुपसरति सखि ! ।। १८६ ।। इति बकुलम् १०. अत्रापि प्रस्तारगत्या रुद्रसंख्याक्षरस्य श्रष्टचत्वारिंशदधिकं सहस्रद्वयं २०४८ भेदा भवन्ति । तत्र कियन्तोऽपि भेदा प्रोक्ताः, शेषभेदा: प्रस्तार्य सूचनीया इति । * " इत्येकादशाक्षरम् । १. ख. भावम् । २. पंक्तिद्वयं नास्ति क. प्रतौ । * टिप्पणी - १ ग्रन्थातरेषु समुपलभ्यमानाः शेषभेदाः पञ्चमपरिशिष्टे पर्यवेक्षणीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy