________________
प० १८५ १८६ ]
-
यथा
यथा
१. वृत्तनिरुपण - प्रकरण
कुर्वन्तं वदनेन वंशरावं,
यस्तासां प्रकटीचकार भासः ।। १८५ ।
इति सुकेशी ८८.
८८. श्रथ सुभद्रिका
अतनुरचितबाणपञ्चकं,
कुचमनुदधती च नूपुरं,
कुसुमकलितहारसङ्गतम् ।
मुदमिह तनुते सुभद्रिका ।। १८६ ।।
हृदि कलयतु कोपि बालकः,
अलिविलसितपङ्कजश्रियं,
सुललितमुखलम्बितालकः ।
परिकलयति यः स मत्प्रियम् ॥ १८७ ।। इति सुभद्रिका ८.
६०. प्रथ बकुलम्
द्विजवरगणयुगलमिति,
तदनु नगणमपि भवति ।
सुकवि फणिपतिविरचित
मनुकलयत बकुलमिति ॥ १८८ ।।
ग्रथय कमलनिचय मिह,
बकुलशयनमनुरचय |
कुरु मणिहततिमिरगृह
[ ८७
मिह हरिरुपसरति सखि ! ।। १८६ ।। इति बकुलम् १०.
अत्रापि प्रस्तारगत्या रुद्रसंख्याक्षरस्य श्रष्टचत्वारिंशदधिकं सहस्रद्वयं २०४८ भेदा भवन्ति । तत्र कियन्तोऽपि भेदा प्रोक्ताः, शेषभेदा: प्रस्तार्य सूचनीया इति । * "
इत्येकादशाक्षरम् ।
१. ख. भावम् । २. पंक्तिद्वयं नास्ति क. प्रतौ ।
* टिप्पणी - १ ग्रन्थातरेषु समुपलभ्यमानाः शेषभेदाः पञ्चमपरिशिष्टे पर्यवेक्षणीयाः ।