SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ८६ ] वृत्तमौक्तिक-द्वितीयखण्ड [५० १८० - १८४ ८६ अथ अनुकूला नूपुरमुच्चैः कलितसुरावं, पुष्पसुहारं सरससुवक्रम् । . रूपविराजत्सवलयहस्तं, स्यादनुकूला यदि किमिहाऽन्यत् ॥ १८० ।। यथा गोकुलनारीवलयविहारी, गोधनचारी दितिसुतहारी। नन्दकुमारस्तनुजितमारः, पातु सहारः सुरकुलसारः ।। १८१ ।। इति अनुकूला ८६. ८७. अथ मोटनकम् वन्दे वलयद्वयसंवलितं, हस्तद्वितयं कलयन्तममुम् । गन्धोत्तमपुष्पसुहारधरं, नागस्य सदा प्रियमोटनकम् ॥ १८२ ॥ यथा कृष्णं कलये वनितावलये, नृत्ये सरसे ललिते सलये। दिव्यैः कुसुमैः कलितं मुकुटे, स्तुत्यं मुनिभिर्वलितं लकुटे ॥ १८३॥ इति मोटनकम् ८७. ८८. अथ सुकेशी बिभ्राणा वलयौ सुवर्णचित्रौ, ___ संराजत्करसङ्गशोभमानौ । हाराभ्यां ललितं कुचं दधाना माद्यन्तं कुरुते न कं सुकेशी ।। १८४ ॥ यथा गोपालं कलये विलासिनीनां, मध्यस्थं कलचारुहासिनीनाम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy