SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १. वृत्तनिरुपण - प्रकरण (उ.) मनोरमं यौवनमुद्वहन्त्या (उ.) गर्भोऽभवद् भूधरराजपल्याः ।। [कुमारसम्भव १११६] ८. बाला यं सर्वशैला: परिकल्प्य वत्सं, मेरौ स्थिते दोग्धरि दोहदक्षे । (इ.) भास्वन्ति रत्नानि महौषधीश्च, (उ.) पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ [कुमारसम्भव १२] ६. प्रार्द्रा(उ.) दिवाकराद् रक्षति यो गुहासु, (इ.) लीनं दिवाभीतमिवान्धकारम् । क्षुद्रऽपि नूनं शरणं प्रपन्ने, (उ.) ममत्वमुच्चैः शिरसां सतीव ।। [कुमारसम्भव १११२] १०. भद्रा (प्राख्यानिकी) अस्त्युत्तरस्यां दिशि देवतात्मा, (उ.) हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य, (उ.) स्थितः पृथिव्या इव मानदण्डः ।। [कुमारसम्भव ११] ११. प्रेमा अनन्तरत्नप्रभवस्य यस्य, (उ.) हिमं न सौभाग्यविलोपि जातम् । (इ.) एको हि दोषो गुणसंनिपाते, (उ.) निमज्जतीन्दो: किरणेष्विवाङ्कः ।। [कुमारसम्भव ११३] १२. रामा यश्चाप्सरोविभ्रममण्डनानां, (इ.) सम्पादयित्रीं शिखरैबिभर्ति । बलाहकच्छेदविभक्तरागा(उ.) मकालसन्ध्यामिव धातुमत्ताम् ।। [कुमारसम्भव १४] (इ.)
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy