________________
१. वृत्तनिरुपण - प्रकरण
(उ.) मनोरमं यौवनमुद्वहन्त्या (उ.) गर्भोऽभवद् भूधरराजपल्याः ।।
[कुमारसम्भव १११६] ८. बाला
यं सर्वशैला: परिकल्प्य वत्सं,
मेरौ स्थिते दोग्धरि दोहदक्षे । (इ.) भास्वन्ति रत्नानि महौषधीश्च, (उ.) पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥
[कुमारसम्भव १२] ६. प्रार्द्रा(उ.) दिवाकराद् रक्षति यो गुहासु, (इ.) लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रऽपि नूनं शरणं प्रपन्ने, (उ.) ममत्वमुच्चैः शिरसां सतीव ।।
[कुमारसम्भव १११२] १०. भद्रा (प्राख्यानिकी)
अस्त्युत्तरस्यां दिशि देवतात्मा, (उ.) हिमालयो नाम नगाधिराजः ।
पूर्वापरौ तोयनिधी वगाह्य, (उ.) स्थितः पृथिव्या इव मानदण्डः ।।
[कुमारसम्भव ११] ११. प्रेमा
अनन्तरत्नप्रभवस्य यस्य, (उ.) हिमं न सौभाग्यविलोपि जातम् । (इ.) एको हि दोषो गुणसंनिपाते, (उ.) निमज्जतीन्दो: किरणेष्विवाङ्कः ।।
[कुमारसम्भव ११३] १२. रामा
यश्चाप्सरोविभ्रममण्डनानां, (इ.) सम्पादयित्रीं शिखरैबिभर्ति ।
बलाहकच्छेदविभक्तरागा(उ.) मकालसन्ध्यामिव धातुमत्ताम् ।।
[कुमारसम्भव १४]
(इ.)