SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ८४] वृत्तमौक्तिक - द्वितीयखण्ड [ १७३ - १७५ यथा ८३. अथ रथोद्धता स्वर्णशङ्खवलयं रसाहितं, सुन्दरं करतलेन सङ्गतम् । पुष्पहारमथ राविनूपुरं, बिभ्रती विजयते रथोद्धता ॥ १७३ ।। यामिनीमधिजगाम धामतः, ___ कामिनीकुलमनन्तसीरिणो[:] । नामनी कथयदाशु संगलत् सामिनीवि सखि नन्दनन्दनम् ।। १७४ ।। गोपिके तव सुतोऽपि केवलो, मायिनामयि' ममापि नायकः । 'नीतमेव नवनीतमेधय त्येष यः कपटवेषनन्दनः ॥ १७५ ॥ इति रथोद्धता ८३. ८४. अथ स्वागता हारभूषितकुचाऽतनुबाण भ्राजिता कुसुमकङ्कणहस्ता। यथा वा १. क. मायिनामय। २. ख. -'चोरयत्यनुदिनं गृहे गृहे, न तमेव नवनीतमेषयत् । १३. ऋद्धिः(उ.) प्रसन्नदिक्पांसुविविक्तवातं, (इ.) शङ्खस्वनानन्तरपुष्पवृष्टिः । शरीरिणां स्थावरजङ्गमानां, (उ.) सुखाय तज्जन्मदिनं बभूव ॥ [कुमारसम्भव १।२३] १४, बुद्धिः(इ.) यत्रांशुकाक्षेपविलज्जितानां, (उ.) यदृच्छया किंपुरुषाङ्गनानाम् । (उ.) दरीगृहद्वारविलम्बिबिम्बा. स्तिरस्करिण्यो जलदा भवन्ति । [कुमारसम्भव १।१४] (उ.)
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy