________________
८४]
वृत्तमौक्तिक - द्वितीयखण्ड
[ १७३ - १७५
यथा
८३. अथ रथोद्धता स्वर्णशङ्खवलयं रसाहितं,
सुन्दरं करतलेन सङ्गतम् । पुष्पहारमथ राविनूपुरं,
बिभ्रती विजयते रथोद्धता ॥ १७३ ।। यामिनीमधिजगाम धामतः,
___ कामिनीकुलमनन्तसीरिणो[:] । नामनी कथयदाशु संगलत्
सामिनीवि सखि नन्दनन्दनम् ।। १७४ ।। गोपिके तव सुतोऽपि केवलो,
मायिनामयि' ममापि नायकः । 'नीतमेव नवनीतमेधय
त्येष यः कपटवेषनन्दनः ॥ १७५ ॥
इति रथोद्धता ८३.
८४. अथ स्वागता हारभूषितकुचाऽतनुबाण
भ्राजिता कुसुमकङ्कणहस्ता।
यथा वा
१. क. मायिनामय। २. ख. -'चोरयत्यनुदिनं गृहे गृहे, न तमेव नवनीतमेषयत् ।
१३. ऋद्धिः(उ.) प्रसन्नदिक्पांसुविविक्तवातं, (इ.) शङ्खस्वनानन्तरपुष्पवृष्टिः ।
शरीरिणां स्थावरजङ्गमानां, (उ.) सुखाय तज्जन्मदिनं बभूव ॥
[कुमारसम्भव १।२३] १४, बुद्धिः(इ.) यत्रांशुकाक्षेपविलज्जितानां, (उ.) यदृच्छया किंपुरुषाङ्गनानाम् । (उ.) दरीगृहद्वारविलम्बिबिम्बा. स्तिरस्करिण्यो जलदा भवन्ति ।
[कुमारसम्भव १।१४]
(उ.)