________________
८२]
बृत्तमौक्तिक - द्वितीयखण्ड
मेनां मुनीनामपि माननीया(इ.) मात्मानुरूपां विधिनोपयेमे ॥
[कुमारसम्भव १।१८] २. वाणी(इ.) यः पूरयन कीचकरन्ध्रभागान, (उ.) दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किन्नराणां, तानप्रदायित्वमिवोपगन्तुम् ।।
[कुमारसम्भब १।८] ३. माला(उ.) कपोलकण्डू: करिभिविनेतुं, (उ.) विघट्टितानां सरलद्र मारणाम् । (इ.) यत्र स्नुतक्षीरतया प्रसूतः, (इ.) सानूनि गन्धः सुरभीकरोति ।।
[कुमारसम्भव । ४. शाला(इ.) उद्वे जयत्यगुलिपाणिभागान्, (इ.) मार्गे शिलीभूतहिमेऽपि यत्र । (उ.) न दुर्वहश्रोणिपयोधरार्ता (इ.) भिन्दन्ति मन्दां गतिमश्वमुख्यः ।।
कुमारसम्भव श११] ५. हंसी [विपरीताख्यानिकी] (उ.) पदं तुषारस्र तिधौतरक्त, (इ.) यस्मिन्नदृष्ट्वापि हतद्विपानाम् । (उ.)
विदन्ति मार्ग नखरन्ध्रमुक्त(इ.) मुक्ताफलैः केसरिणां किराताः॥
कुमारसम्भव ११६] ६. माया(उ.)
प्रसीद विश्राम्यतु वीरवजं. (उ.) शरैर्मदीयैः कतमः सुरारिः। (उ.) बिभेतु मोघीकृतबाहुवीर्यः, (इ.) स्त्रीभ्योऽपि कोपस्फुरितापराभ्यः ।
[कुमारसम्भव ३६] ७ जाया(इ.) कालक्रमेणाथ तयोः प्रवृत्ते, (उ.) स्वरूपयोग्ये सुरतप्रसङ्गे।