________________
प० १६६ - १७२ ]
१. वृत्तनिरूपण - प्रकरण
यथा
८२. अथानयोरुपजातयः उपेन्द्रवज्राचरणेन युक्तं,
स्यादिन्द्रवज्राचरणं यदैव । नागप्रयुक्ताश्च तदैव भेदाः,
____ महेन्द्रसंख्या उपजातयः स्युः ॥ १६६ ॥ मुखन्तवैणाक्षि ! कठोरभानोः,
सोढं करं नालमिति ब्रुवाणः । पटेन पीतेन वनेषु राधां',
चकार कृष्णः परिधूतबाधाम् ॥ १७० ।।
इति उपजाति: ८२. भेदाश्चतुर्दशैतस्याः क्रमतस्तु प्रदर्शिताः । प्रस्तार्य स्वनिबन्धेषु पित्राऽतिस्फुटस्ततः ।। १७१ ॥ विलोकनीया भेदास्ते नास्माभिस्समुदाहृताः । कथितत्वाद् विशेषेण ग्रन्थविस्तरशङ्कया' ॥ १७२ ।।
१. ख. राधा। *टिप्पणी--१. ग्रन्थकृता वृत्तस्यास्य भेदानां लक्षणोदाहरणार्थ स्वपितृश्रीलक्ष्मीनाथभट्टकृतो.
दाहरणमञ्जरी द्रष्टव्येति संसूचितम्, किन्तु उदाहरणमञ्जरीपुस्तकस्याद्याप्यनुपलब्धत्वादत्रास्माभिः 'प्राकृतपैङ्गला' २(१२२) नामलक्षणानि, छन्द:सूत्र- (निर्णयसागरसंस्करण) स्य अनन्तशर्मकृतटिप्पणीत उदाहरणानि
समुद्धृतान्यधःप्रदर्शितानि१. कीर्तिः [उ. इ. इ. इ]
८. बाला [इ. इ. इ. उ.] २. वाणी [इ. उ. इ. इ.]
६. प्रार्द्रा [उ. इ. इ. उ] ३. माला [उ. उ. इ. इ.
१०. भद्रा इ. उ. इ. उ.] ४. शाला [इ. इ. उ. इ.]
११. प्रेमा उ. उ. इ. उ.] ५. हंसी [उ. इ. उ. इ.]
१२. रामा [इ. इ. उ. उ.] ६. माया [उ. उ. उ. इ.]
१३. ऋद्धिः [उ. इ. उ उ.] ७. जाया [इ. उ. उ. उ.]
१४. बुद्धिः [इ. उ. उ. उ.] १. कीतिः - (उ.) स मानसीं मेरुसखः पितृ णा,
कन्यां कुलस्य स्थितये स्थितिज्ञः ।