SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ ८०] वृत्तमौक्तिक - द्वितीयखण्ड [५० १६४ - १६८ wwwww यथा सरोजसंस्तरादि संविधेहि, __ पिकालिवक्त्रमुद्रणं विधेहि । मुरारिवश्यजीवमालि देहि, मृतामथान्यथा च मामवेहि ॥ १६४ ।। इति सेनिका ७९. ८०. अथ इन्द्र वज्रा हारद्वयं मेरुयुतं दधाना, पादे तथा नूपुरयुग्मकं च । हस्तं सुपुष्पं वलयद्वयं च, संधारयन्ती जयतीन्द्रवज्रा ।। १६५ ।। यथा आलोक्य वेदस्य सुरारिभीति, यो दैत्यदावं दय (दद)दादिदेवः' । पाठीनदेहं कठिनं बभार, मीनः स नो मङ्गलमातनोतु ॥ १६६ ।। इति इन्द्रवज्रा ८०. ८१. अथ उपेन्द्रवज्रा पयोधरं कुण्डलयुग्मयुक्त, विधारयन्ती वरमेरुयुग्मम् । सहारपुष्पं दधती सुकर्ण मुपेन्द्रवज्रा रभसेन भाति ।। १६७ ।। यथा पराम्बुधावामिषवत्सुधांशु, ___ विलोकितुः पूर्वदरीगतस्य । महेन्द्रसिंहस्य विभाति जिह्वा, समं पुरः सामिखरांशुबिम्बम् ॥ १६८ ।। ___इति उपेन्द्रवज्रा ८२० १. ख. वदादिदेवः । २. ख. पाठानदेहं । ५. ख. सामिसुधांशुबिम्बम् । ३. ख. विष्णुः। ४. वत्सरांशः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy