SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ १६० - १६३ ] १. वृत्तनिरूपण -प्रकरण [ ७६ यथा यथा हृदि कलयत मधुमथनं, गिरिकृतजलनिधिमथनम् । रचितसलिलनिधिशयनं, तरलकमलनिभनयनम् ॥ १६० ॥ इति दमनकम् ७७. ७८. प्रथ चण्डिका आदिशेषशोभिहारभूषितो, बिभ्रती पयोधरावदूषितौ । स्वर्णशङ्ख कुण्डलावभासिता, चण्डिकाऽहिभूषणस्य सम्मता ॥ १६१ ।। व्यालकालमालिकाविकाशितं, भालभासितानलप्रकाशितम् । शैलराजकन्यकासभाजितं, नौमि चारुचन्द्रिकाविराजितम् ॥ १६२ ।। इति चण्डिका। सेनिका इति अन्यत्र । क्वचिच्च श्रेणीति' रगण-जगण-रगण-लघु-गुरुभिर्नामान्तरं, फलतस्तु न कश्चिद्विशेषः । किञ्च इयमेव चण्डिका यदि लघुगुरुक्रमेण क्रियते तदा सेनिका इत्यस्मन्मतम् । अतएव भूषणकारोऽपि" हारशङ्खविपरीताभ्यां रूपनूपुराभ्यां लघुगुरुभ्यां क्रमशो मण्डितां चण्डिकामेव सेनिकामुदाजहार । तन्मतमवलम्ब्य वयमपि सलक्षणमुदाहरामः । ७६. अथ सेनिका शरेण कुण्डलेन च क्रमेण, महेश-वर्णसंख्यया भ्रमेण । समस्तपादपूरणं विधेहि, ___फणिप्रयुक्त-सेनिकामवेहि ॥ १६३ ।। १. ख. रेणीति । *टिप्पणी-हारशङ्खकुण्डलेन मण्डिता या पयोधरेण वीणयाङ्किता। रूपनूपुरेण चापि दुर्लभा सेनिका भुजङ्गराजवल्लभा ॥ २१२ ।। [वाणीभूषण द्वि० प्र०]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy