________________
७८ ॥
वृत्तमोक्तिक - द्वितीय खण्ड
[५० १५७ - १५६
यथा
७६. प्रथानयोरुपजातिः चेद् वातोर्माचरणानां यदि स्यात्,
___ पाठः सार्द्ध शालिनीवृत्तपादः । इन्द्रप्रोक्ताः सम्भवन्तीह भेदा
स्तेषां नामान्युपजातीति विद्धि ॥ १५७ ॥ गोपं वन्दे गोपिकाचित्तचौरं,
हास्यज्योत्स्नालुब्धहृष्यच्चकोरम् । शब्दायन्तं' धेनुसंघे धुनानं,
वक्त्रं वंशीमधरे सन्दधानम् ।। १५८ ।।
इति शालिनी-बातोयुपजातिः ७६. अनयोरेकत्र पञ्चमाक्षरगुरुत्वादपरत्र च पञ्चमलघुत्वात् अल्पो भेद इति चतुर्दशोपजातिभेदाः, पदेन पदाभ्यां पदैश्च परस्परं योजनात् प्रस्ताररचनया जायन्त इत्युपदेशः ।
७७. अथ दमनकम् दहनमितनगणरचितं,
तदनु कुरु लघुगुरुयुतम् । फणिवरनरपतिमथितं,
दमनकमिदमिति कथितम् ।। १५६ ।।
१. ख. गवन्तं । *टिप्पणी-१ छन्दसोऽस्य चतुर्दशभेदानां नामलक्षणोदाहृतयो ग्रन्थकृताप्यनुल्लिखिता, नैव
चान्यत्र ग्रन्थेषु भवन्ति समुपलब्धाः,प्रतश्चात्र प्रस्ताररीत्या चतुर्दशभेदानां लक्षणान्यधो निरूप्यन्ते
शा. वा. वा. वा.
८. वा. वा. वा. शा. वा. वा.
९. शा. वा. शा. शा. वा. वा.
१०. वा. शा. वा. शा. वा.
११. वा. शा. , शा. वा.
१२. वा. वा. शा. वा. वा. शा.
१३. वा. वा. शा. शा. शा. वा.
१४. वा. वा. अत्र 'शा' 'वा' इति संकेतद्वयेन शालिनी-वातोर्मी क्रमशो ज्ञेये ।
वा. शा, वा. शा. वा. शा. वा. वा. शा. शा. शा. वा. वा. शा.
*