________________
प० १५१ - १५६]
१. वृत्तनिरूपण-प्रकरण
[७७
यथा
यथा
लघुमथ गं च जनः सुमुखी,
भवति' यतः किल सा सुमुखी ॥ १५१ ।। तरुणविधूपमितं वदनं,
मम हृदये कुरुते मदनम् । इति कथयंश्चरणौ नमते,
हरिरनुधेहि दृशं वनिते ।। १५२ ।।
इति सुमुखी ७३.
७४. प्रथ शालिनी कृत्वा पादे नूपुरौ हारयुग्मं,
धृत्वा वीणामङ्कितां चामरेण । पुष्पप्रोतं चापि कर्णं दधाना,
नागप्रोक्ता शालिनीयं विभाति ।। १५३ ॥ चन्द्राको ते राम कीतिप्रतापौ,
चित्रं शत्रुक्षोणिपालापकीर्तिम् । भासागाढध्वान्तमध्वंसयन्ती,
त्रैलोक्यस्य श्वेततां सन्दधाते ॥ १५४ ॥ यतिरप्यत्र वेदलोकर्जेया।
इति शालिनी ७४.
७५. अथ वातोर्मी पूर्व पादे मगणेन प्रयुक्ता,
या वै पश्चाद् भगणेनाथ युक्ता । वातोर्मीयं तगणान्तस्थकर्णा,
वेदैर्लोकः स यती रुद्रवर्णा ॥ १५५ ॥ मायामीनोऽवतु लोकं समस्तं,
लीलागत्या क्षुभिताम्भोधिमध्यः । धात्रे दास्यन्नयनं वेदरूपं,
यः कल्पाब्धौ जगृहे तिर्यगाख्याम् ॥ १५६ ।।
इति वातोर्मी ७५. १. ख. भवत प्रतः । २. स. भजते। ३. ख. वागि। ४. ख. मीन । विश्वस्यापि।
यथा
५. स्व.