SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प० १५१ - १५६] १. वृत्तनिरूपण-प्रकरण [७७ यथा यथा लघुमथ गं च जनः सुमुखी, भवति' यतः किल सा सुमुखी ॥ १५१ ।। तरुणविधूपमितं वदनं, मम हृदये कुरुते मदनम् । इति कथयंश्चरणौ नमते, हरिरनुधेहि दृशं वनिते ।। १५२ ।। इति सुमुखी ७३. ७४. प्रथ शालिनी कृत्वा पादे नूपुरौ हारयुग्मं, धृत्वा वीणामङ्कितां चामरेण । पुष्पप्रोतं चापि कर्णं दधाना, नागप्रोक्ता शालिनीयं विभाति ।। १५३ ॥ चन्द्राको ते राम कीतिप्रतापौ, चित्रं शत्रुक्षोणिपालापकीर्तिम् । भासागाढध्वान्तमध्वंसयन्ती, त्रैलोक्यस्य श्वेततां सन्दधाते ॥ १५४ ॥ यतिरप्यत्र वेदलोकर्जेया। इति शालिनी ७४. ७५. अथ वातोर्मी पूर्व पादे मगणेन प्रयुक्ता, या वै पश्चाद् भगणेनाथ युक्ता । वातोर्मीयं तगणान्तस्थकर्णा, वेदैर्लोकः स यती रुद्रवर्णा ॥ १५५ ॥ मायामीनोऽवतु लोकं समस्तं, लीलागत्या क्षुभिताम्भोधिमध्यः । धात्रे दास्यन्नयनं वेदरूपं, यः कल्पाब्धौ जगृहे तिर्यगाख्याम् ॥ १५६ ।। इति वातोर्मी ७५. १. ख. भवत प्रतः । २. स. भजते। ३. ख. वागि। ४. ख. मीन । विश्वस्यापि। यथा ५. स्व.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy