SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ७६ ] वृत्तमौक्तिक-द्वितीयखण्ड [५.१४७ -१५० अथ एकादशाक्षरम् यथा ७१. मालती यस्याः पादे हारा रुद्र: संख्याताः, सर्वे वर्णास्तद्वद् यस्यां विख्याताः । सर्वेषां नागानां भूपेनोक्ता सा, मालत्युक्त यं लोकानां पूर्णाशा ।। १४७ ॥ सिन्धूनां पृष्ठा' यत्पृष्ठे लीयन्ते, दैत्यात् सर्वे वेदा येनादीयन्ते । यत्पुच्छोच्छालैर्देवेन्द्रा घूर्णन्ते, ___ धर्म सोऽव्यान्मायामीनस्तूर्ण ते ।। १४८ ।। इति मालती ७१. ७२. अथ बन्धुः भत्रितय-प्रविकाशितवर्णः, शेषविभूषितभासुरकर्णः । पण्डितचेतसि राजति बन्धुः, पिङ्गलनागकृतो गुणसिन्धुः ।। १४६ ।। श्यामललोलगजालिसदक्ष श्चण्डसमीरणकम्पितवृक्षः । वारिधरस्तरुभजितनीड:, भूततिवृष्टिकृतावनिपीडः ॥ १५० ।। इति बन्धुः ७२ इदमेवान्यत्र दोधकमिति नामान्तरेणोक्त, पिङ्गले* तु उट्टवणिकान्तरकृतलक्षणान्तरमादाय रूपभेद इति न कश्चिद्विशेषः फलत इति समञ्जसम् । ७३. अथ सुमुखी कुरु चरणे प्रथमं नगणं, तदनु च पक्षमितं जगणम् । यथा १. स. प्रेष्ठा। *टिप्पणी-१. प्राकृतपैगलम् परि० २, पद्य १००
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy