________________
प० १४१ - १४६ ]
१. वृत्तनिरूपण - प्रकरण
[ ७५
यथा
सरसमतिर्यदुनृपतिः परमततिस्त्वरितगतिः ।
क्षपितमदः कलितगदः सकलतरिर्जयति हरिः ॥ १४१ ।। यथा वा
क्षितिविजिति स्थितिविहति-व्रतरतयः परगतयः ।। उरु रुरुधुर्गुरु दुधुवु-युधि कुरवः स्वमरिकुलम् ।। १४२ ।।
इति दण्डिनी' इति त्वरितगतिः ६८.
६६. अथ मनोरमम् नगणपक्षिराजराजित कुरु मनोरमं सभाजितम् ।
जगणकुण्डलप्रकाशितं फणिप-पिङ्गलेन भाषितम् ॥ १४३ ।। यथा
कलय भाव नन्दनन्दनं सकललोकचित्तचन्दनम् । दितिज-देवराजवन्दनं कठिनपूतनानिकन्दनम् ।। १४४ ॥
इति मनोरमम् ६६. स्त्रीलिङ्गमिदमन्यत्र*२ । अत्रापि न तेन काचित् क्षतिः ।
७०. अथ ललितपतिः दहननमिह कलयत तदनु शरमपि कुरुत। वदति फणिनृपतिरिति पठत ललितगतिमिति ।। १४५ ।।
यथा
ललितललिततरगति हरिरिह समुपसरति । तव सविधमयि सुदति ! सफलय निजजनुरति ।। १४६ ।।
इति ललितगतिः ७०. __ अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्र १०२४ भेदा भवन्ति तेषु कियन्तो भेदा लक्षिताः, शेषभेदा [स्तु सुधीभिरूह्याः' 13
इति दशाक्षरं वृत्तम् ।
१. ख. प्रस्तार्य लक्षणीया । *टिप्पणी-१ काव्यादर्श तृतीय परिच्छेद पद्य ८५ *टिप्पणी-२ छंदोमंजरी द्वि० स्त. का० ३४ *टिप्पणी-३ ग्रन्थान्तरेषूपलब्धाः शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।