SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ७४ ] वृत्तमौक्तिक-द्वितीयखण्ड [१०१३३-१४० यथा माधवमासि हिमांशुकरं चिन्तय चेतसि तापकरम् । माधवमानय जातरसं चित्तमिदं मम तस्य वशम् ।। १३३ ।। इति सारवती ६४. ६५. प्रथ सुषमा आदौ ज(त)गणः पश्चाद् यगणः यस्यामनु पादं स्याद् भगणः । हारः कथितश्चान्ते महिता सेयं सुषमा नागप्रथिता' ॥ १३४ ।। यथा गोपीजनचित्ते संवलितं वृन्दावनकुञ्ज संललितम् । वन्दे यमुनातीरे तरलं कंसादिकदैत्यानां गरलम् ।। १३५ ।। इति सुषमा ६५. ६६. अथ अमृतगतिः नगण-नरेन्द्र-नविहिता तदनु च चामरमहिता। अमृतगतिः कविकथिता फणिभणितोदधिमथिता ।। १३६ ।। यथा सखि मनसो मम हरणं हरिमुरलीकृत करणम् । भव मम जीवितशरणं किमु कलये निजमरणम् ।। १३७ ।। इति अमृतगति: ६६. ६७. अथ मत्ता आदी कुर्यान् मगणसुयुक्तं ज्ञेयं पश्चाद् भगणसुवित्तम् । अन्ते हस्तं कुरु युतहारं मत्तावृत्तं कविजनसारम् ॥ १३८ ।। यथा वृन्दारण्ये कुसुमितकुञ्ज गोपीवृन्दैः सह सुखपुजे । रासासक्त जलधरनीलं गोपं वन्दे भुवि कृतलीलम् ।। १३९ ।। इति मत्ता ६७. ६८. अथ त्वरितगतिः नगणकृता जगणधृता नगणहिता गुरुसहिता। इति ह फणिभणति यदा त्वरितगतिर्भवति तदा ॥ १४० ।। १. ख. प्रहिता । २. ख. क्त ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy