SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प० १२५ - १३२ ] १. वृत्तनिरूपण-प्रकरण यथा यथा वा अथ दशाक्षरम् तत्र प्रथमम् - ६१. गोपाल: वह्नस्संख्याका माः पादे यस्मि-नन्ते हारश्चैको युक्तो यस्मिन् । नागाधीशप्रोक्त तद् गोपालं पंक्त्यर्थैर्युक्त मुह्यद्भूपालम् ।। १२५ ।। यथा__ गो-गोपालानां वन्दे सञ्चारी भूमौ दृप्यदैत्यानां संहारी। यद्वेणुक्वाणैर्मोहं संप्रापुः गोप्यः सोऽव्यान् मां यं देवा नापुः ॥ १२६ ।। __ इति गोपालः ६१. ६२. अथ संयुतम् सगणं विधाय मनोहरं जगणद्वयं च ततोऽपरम् । गुरुसङ्गतं फणिजल्पितं सखि ! संयुतं परिकल्पितम् ॥ १२७ ॥ सखि गोपवेशविहारिणं शिखिपिच्छचूडविधारिणम् । मधुसुन्दराधरशालिनं ननु कामये वनमालिनम् ।। १२८ ।। वजनायिका हतकालियं कलयन्ति या मनसालि यम् । सदयं मया सह शालिनं कुरु तासु तं वनमालिनम् ।। १२६ ।। इति संयुतम् ६२. संयुता इति स्त्रीलिङ्ग पिङ्गले ।* ६३. प्रथ चम्पकमाला आदिभकारो यत्र कृतः स्यात् प्रेयसि पश्चान् मोपि मतः स्यात् । अन्तसकारो गेन युतः स्यात् चम्पकमालावृत्तमिदं स्यात् ॥ १३० ।। सर्वमहं जाने हृदयं ते कामिनि ! कि कोपेन कृतं ते । पङ्कजघातैलॊचनपातैः कामितमाप्तं चेतसि तां तैः ।। १३१ ॥ इति चम्पकमाला ६३. रुक्मवतीति अन्यत्र । रूपवतीति च क्वचित् नामान्तरेण इयमेव ज्ञेया । ६४. अथ सारवती भत्रितयाचित सर्वपदा पण्डितमण्डलिजातमदा। गेन युता किल सारवती नागमता गुणभारवती ।। १३२॥ यथा १. ख. पदैवानापुः। *टिन्पणी-प्राकृतपैङ्गलम्, परि० २, पद्य ६० ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy