________________
१० १०६ - ११६ ]
१. वृत्तनिरूपण -प्रकरण
५३. अथ पाइन्तम यस्यादि मगणकृतश्चान्तो हस्तेन विरचितः । मध्ये भो यस्य विलसितः तत् पाइन्तं फणिभणितम् ॥ १०६ ।।
यथा
गोपालानां रचितसुखं सम्पूर्णेन्दुप्रतिममुखम् । कालिन्दीकेलिषु ललितं वन्दे गोपीजनवलितम् ॥ ११० ॥ इति पाइन्तम् ५३ पाइन्ता इति पिङ्गले ।
५४. अथ कमलम् नगणयुगलमहितं तदनु करविरचितम् । फणिकृतमतिविमलं प्रभवति किल कमलम् ।। १११ ॥
यथा
यथा
तरलनयनकमलं रुचिरजलदविमलम् । शुभदचरणकमलं कलय हरिमपमलम् ॥ ११२ ॥
इति कमलम् ५४.
५५. अथ बिम्बम् द्विजवरनरेन्द्र कर्णैः प्रविरचितनन्दस्वर्णैः । फणिनृपतिनागवित्तं कविसुखदबिम्बवृत्तम् ।। ११३ ।। लुलितनलिनालसाक्षः शठललितवाचिदक्षः । कलयसि सुरागिवक्षः त्वमपि मयि जातभिक्षः ।। ११४ ।।
इति बिम्बम् ५५.
५६. मथ तोमरम् सगणं मुदा त्वमवेहि जगणद्वयं च विधेहि । नवसङ्ख्या वर्णविधारि कुरु तोमरं सुखकारि ॥ ११५ ।। कमलेषु 'संलुलितालि बकुली कृतं] वरमालि। अवलोकये वनमालि वपुरेति'' किं वनमालि ॥११६ ।।
इति तोमरम् ५६.
यथा
१. ' ' चिह्नमध्यगः पाठो नास्ति ख. प्रतो । टिप्पणी-प्राकृतपैङ्गलम्-परि. २ पद्य ८० ।