SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ७० तत्र ] - ५०. रूपामाला नेत्रोक्ता माः पादे दृश्यन्ते यस्मिन्नङ्का वर्णा भासन्ते । यच्छ्र ुत्वा भूपाला मोदन्ते तद् रूपामालाख्यं प्रोक्तं ते ।। १०२ ॥ यथा वृत्तमौक्तिक - - द्वितीयखण्ड अथ नवाक्षरम् भव्याभिः केकाभिः सम्मिश्राः कुर्वन्तः सम्पूर्णाः सर्वाशाः । एते दन्तीन्द्राणां संकाशा मेघाः पूर्णास्तस्मात् सन्त्वाशाः ।। १०३ ।। इति रूपामाला ५०. यथा ५१. महालक्ष्मिका वैनतेयो यदा भासते साऽपि चेद् वह्निना भूष्यते । रन्ध्रवर्णा यदा सङ्गताः सा महालक्ष्मिका सम्मता ।। १०४ ।। कानने भाति वंशीरुतं कामबाणावलीसंयुतम् । मानसं भावनादाहितं शीतय स्वं मनो याहि तम् ।। १०५ ।। इति महालक्ष्मिका ५१. ५२. अथ सारङ्गम् गणयकारप्रथितं लघुयुगगैः ' संकथितम् । कविजनसञ्जातमदं कलयत सारङ्गमिदम् ॥ १०६ ॥ यथा वा [ प० १०२-१०८ सखि हरिरायाति यदा विरचितकम्पेन हृदा । न किमपि वक्त कलये कथमपि दृष्टे वलये ॥ १०७ ॥ प्रणमत सर्वाघहरं दितिसुतगर्वापहरम् । सुरपतितर्वाहरणं विलसदखर्वाचरणम् ।। १०८ । इति सारङ्गम् ५२. इदमेव सारङ्गिकेति पिङ्गले* नामान्तरेणोक्तम् । १. क. युगकैः । * टिप्पणी - १ प्राकृतपैंगलम् - परि० २, पद्य
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy