SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ०६४ - १०१] यथा यथा यथा यथा १. वृत्तनिरूपण - प्रकरण ४६. प्रथ माणवकक्रीडितकम् भेन युतं तेन चितं दण्डकृतं हारवृतम् । वेदयति नागमतं माणवकक्रीडितकम् ॥ ६४॥ वेणुधरं तापहरं' नन्दसुतं बालयुतम् । चन्द्रमुखं भक्तसुखं नौमि सदा शुद्धहृदा ॥ ६५ ॥ इति माणवकक्रीडितकम् ४६. ४७. प्रथ चित्रपदा भद्वितयाचितकर्णा शैलविकासितवर्णा । वारिनिधो यतियुक्ता चित्रपदा फणिनोक्ता ।। ६६ ॥ वेणुविराजित हस्तं गोपकुमारकशस्तम् । वारिदसुन्दरदेहं नौमि कलाकुलगेहम् ॥ ६७ ॥ इति चित्रपदा ४७. ४८. प्रथ अनुष्टुप सर्वत्र पञ्चमं यस्य लघु षष्ठं गुरु स्मृतम् । सप्तमं समपादे तु ह्रस्वं तत्स्यादनुष्टुभम् ॥ ६८ ॥ कमलं ललितापाङ्गि - कालालिकुलसङ्कुलम् । विलुलत् कुन्तलं सुभ्रु ! कलयत्यतुलं सुखम् ॥ ६६ ॥ इति अनुष्टुप् ४८. ४९. अथ जलदम् कुरु नगणयुगल मनु च लयुगमिह । वरफणिपतिकृति कलय जलदमिति ॥ १०० ॥ नवजलदविमल शुभनयनकमल । कलय मम हृदय-मखिलजनसदय ।। १०१ । इति जलवम् ४९. [ ६ अत्र च प्रस्तारगत्या अष्टाक्षरस्य षट्पञ्चाशदधिकं द्विशतं २५६ भेदास्तेषु प्राद्यन्तसहितं कियन्तस्समुदाहृताः, शेषभेदाः प्रस्तार्य समुदाहर्त्तव्या इति । * इत्यष्टाक्षरम् । १. 'तापहरं' क प्रतो नास्ति । २. ख. फणिपतिकृतमथ । * टिप्पणी - ग्रन्थान्तरेषु संप्राप्त ये शेषभेदास्ते पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy