SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ६८ ] यथा यथा यथा यथा वृत्तमौक्तिक द्वितीयखण्ड १. ख. धृत । · ४२. अथ प्रमाणिका शरैस्तथा च कुण्डलैः क्रमेण याऽतिशोभिता । गिरीन्द्रवर्णभासिता प्रमाणिकेति सा मता ॥ ८६ ॥ [ १० ८६ - ६३ विलोलमौलिशोभितं व्रजाङ्गनासु लोभितम् । नमामि नन्ददारकं तटस्थचीरहारकम् ॥ ८७ ।। इति प्रमाणिका ४२. इति मल्लिका ४३. इयमेव ग्रन्थान्तरे अष्टाक्षरप्रस्तारे समानिका इत्युच्यते । अस्माभिस्तु सप्ताक्षरप्रस्तारे समानिका प्रोक्त ेति विशेषः । ४४. प्रथ तुङ्गा द्विजवरगणयुक्ता तदनु करतलोक्ता । पुनरपि गुरुसङ्गा फणिपतिकृततुङ्गा ।। ६० ।। ४३. अथ मल्लिका हारमेरुमत्र देहि तं पुनः क्रमादवेहि । हि योगवर्णमासु (शु) मल्लिकां कुरुष्व वासु ॥ ८८ ॥ वेणुरन्ध्रपूरकाय गोपिकासु मध्यगाय । वन्यहारमण्डिताय मे नमोऽस्तु केशवाय ॥ ८६ ॥ व्रजविहरणशीलः युवतिषु कृतलीलः । हृदि विलसतु विष्णुः दितिसुतकुल जिष्णुः ॥ ६१ ॥ इति तुङ्गा ४४. ४५. अथ कमलम् नगण - सगणाचितं लघुगुरुविराजितम् । फणिनृपविकासितं कमलमिति भाषितम् ॥ ६२ ॥ वरमुकुटभासुरः व्रजभुवि हतासुरः । व्रजनृपतिनन्दनः जयति हृदि ' चन्दनः ॥ ६३ ॥ इति कमलम् ४५.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy