________________
६८ ]
यथा
यथा
यथा
यथा
वृत्तमौक्तिक द्वितीयखण्ड
१. ख. धृत ।
·
४२. अथ प्रमाणिका
शरैस्तथा च कुण्डलैः क्रमेण याऽतिशोभिता । गिरीन्द्रवर्णभासिता प्रमाणिकेति सा मता ॥ ८६ ॥
[ १० ८६ - ६३
विलोलमौलिशोभितं व्रजाङ्गनासु लोभितम् । नमामि नन्ददारकं तटस्थचीरहारकम् ॥ ८७ ।। इति प्रमाणिका ४२.
इति मल्लिका ४३.
इयमेव ग्रन्थान्तरे अष्टाक्षरप्रस्तारे समानिका इत्युच्यते । अस्माभिस्तु सप्ताक्षरप्रस्तारे समानिका प्रोक्त ेति विशेषः ।
४४. प्रथ तुङ्गा
द्विजवरगणयुक्ता तदनु करतलोक्ता ।
पुनरपि गुरुसङ्गा फणिपतिकृततुङ्गा ।। ६० ।।
४३. अथ मल्लिका
हारमेरुमत्र देहि तं पुनः क्रमादवेहि ।
हि योगवर्णमासु (शु) मल्लिकां कुरुष्व वासु ॥ ८८ ॥
वेणुरन्ध्रपूरकाय गोपिकासु मध्यगाय । वन्यहारमण्डिताय मे नमोऽस्तु केशवाय ॥ ८६ ॥
व्रजविहरणशीलः युवतिषु कृतलीलः । हृदि विलसतु विष्णुः दितिसुतकुल जिष्णुः ॥ ६१ ॥ इति तुङ्गा ४४.
४५. अथ कमलम्
नगण - सगणाचितं लघुगुरुविराजितम् । फणिनृपविकासितं कमलमिति भाषितम् ॥ ६२ ॥
वरमुकुटभासुरः व्रजभुवि हतासुरः । व्रजनृपतिनन्दनः जयति हृदि ' चन्दनः ॥ ६३ ॥ इति कमलम् ४५.