________________
१०७९.८५]
१. वृत्तनिरूपण • प्रकरण
[ ६.
यथा
यथा
यथा
दितिसुतकदनः शशधरवदनः । विलसतु हृदि नः तनुजितमदनः ॥ ७६ ।।
इति मधुमती ३८.
३६. अथ मदलेखा आद्यन्ते कृतकर्णा शैलैः सम्मितवर्णा । मध्ये भेन विशेषा नागोक्ता मदलेखा ।। ८० ॥ गोपालं कृतरासं गो - गोपीजनवासम् । वन्दे कुन्दसुहासं वृन्दारण्यनिवासम् ।। ८१ ॥
इति मदलेखा ३६.
४०. अथ कुसुमततिः द्विजमनुकलय नमनु विरचय । अहिरनुवदति कुसुमततिरिति ॥ २ ॥ विषमशरकृत कुसुमततियुत । युवतिमनुसर मनसि-शयकर ।। ८३ ।।
इति कुसुमतति: ४०. अत्र प्रस्तारगत्या सप्ताक्षरस्य अष्टाविंशत्यधिकं शतं १२८ भेदा भवन्ति, तेषु प्राद्यन्तसहितं भेदाष्टकं प्रोक्त, शेषभेदा ऊहनीयाः सुबुद्धि भिर्ग्रन्थविस्तरशङ्कया नात्रोक्ता इति ।'
इति सप्ताक्षरम् । अथ अष्टाक्षरं वृत्तम्
४१. विद्यन्माला सर्वे वर्णा दीर्घा यस्मिन्नष्टौ नागाधीशप्रोक्ता। अब्धावब्धौ विश्रामः स्याद् विद्युन्मालावृत्तं तत् स्यात् ।। ८४ ।। कण्ठे राजविद्युन्मालः श्यामाम्भोदप्रख्यो बालः । गो-गोपीनां नित्यं पालः पायात् कंसादीनां कालः ।। ८५ ॥
इति विद्यमाला ४१.
यथा
*१ शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।