SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १०७९.८५] १. वृत्तनिरूपण • प्रकरण [ ६. यथा यथा यथा दितिसुतकदनः शशधरवदनः । विलसतु हृदि नः तनुजितमदनः ॥ ७६ ।। इति मधुमती ३८. ३६. अथ मदलेखा आद्यन्ते कृतकर्णा शैलैः सम्मितवर्णा । मध्ये भेन विशेषा नागोक्ता मदलेखा ।। ८० ॥ गोपालं कृतरासं गो - गोपीजनवासम् । वन्दे कुन्दसुहासं वृन्दारण्यनिवासम् ।। ८१ ॥ इति मदलेखा ३६. ४०. अथ कुसुमततिः द्विजमनुकलय नमनु विरचय । अहिरनुवदति कुसुमततिरिति ॥ २ ॥ विषमशरकृत कुसुमततियुत । युवतिमनुसर मनसि-शयकर ।। ८३ ।। इति कुसुमतति: ४०. अत्र प्रस्तारगत्या सप्ताक्षरस्य अष्टाविंशत्यधिकं शतं १२८ भेदा भवन्ति, तेषु प्राद्यन्तसहितं भेदाष्टकं प्रोक्त, शेषभेदा ऊहनीयाः सुबुद्धि भिर्ग्रन्थविस्तरशङ्कया नात्रोक्ता इति ।' इति सप्ताक्षरम् । अथ अष्टाक्षरं वृत्तम् ४१. विद्यन्माला सर्वे वर्णा दीर्घा यस्मिन्नष्टौ नागाधीशप्रोक्ता। अब्धावब्धौ विश्रामः स्याद् विद्युन्मालावृत्तं तत् स्यात् ।। ८४ ।। कण्ठे राजविद्युन्मालः श्यामाम्भोदप्रख्यो बालः । गो-गोपीनां नित्यं पालः पायात् कंसादीनां कालः ।। ८५ ॥ इति विद्यमाला ४१. यथा *१ शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy