SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक -द्वितीयखण्ड [१०७०-७८ ३४. अथ समानिका पक्षिराजभासिता जेन संविभूषिता । अन्तगेन शोभिता सा समानिका मता ॥ ७० ॥ यथा यथा फुल्लपङ्कजाननं केलिशोभिकाननम् । वल्लवीमनोहरं नौमि राधिकावरम् ।। ७१ ॥ इति समानिका ३४. ३५. अथ सुवासकम् द्विजमिह धारय भमनु च कारय । भवति सुवासक-मिति गुणलासक ।। ७२ ।। विबुधतरङ्गिणि भुवि कृत'रिङ्गिणि। तरलतरङ्गिणि जय हरसङ्गिनि ।। ७३ ॥ इति सुवासकम् ३५. ___३६. अथ करहञ्चि नगणमिह धेहि तदनु समवेहि । इति किल[श]रांचि भवति करहञ्चि ।। ७४ ।। व्रजभुवि विलास युवतिकृत[रा]स । जय निहतदैत्य जघन कृतरीत्य ॥ ७५ ॥ इति करहञ्चि ३६. ३७. प्रथ कुमारललिता जकारयुतकर्णा मुनीन्द्रमितवर्णा । लघुद्वितयमध्या कुमारललिता स्यात् ॥ ७६ ॥ वजाधिपकिशोरं नवीनदधिचोरम् । कुमारललितं [तं] नमामि हृदि सत्तम् ॥ ७७ ॥ इति कुमारललिता ३७. ३८. अथ मधुमती नगणयुगयुता तदनु ग-महिता । वदति मधुमती-महिरतिसुमतिः ॥ ७८ ॥ यथा यथा १. ख 'शुभ'। २. ख. नयन ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy