________________
५० ६२ - ६६ ]
यथा
यथा
यथा
तत्र
१. वृत्तनिरूपण प्रकरण
यथा
·
३०. अथ सुमालतिका कारयुगेन विभाति युतेन । हिर्वदतीति सुमालतिकेति ॥ ६२ ॥ व्रजाधिपबाल विभूषितबाल' । सुरारिविनाश नमाम्यनलाश ।। ६३ ।। इति सुमालतिका ३०. 'मालती'ति पिङ्गले * " । ३१. अथ तनुमध्या
यस्यां शरयुग्मं कुन्तीसुतयुग्मे ।
ग्रन्थैः खलु साध्या सा स्यात्तनुमध्या ।। ६४ ।। राधासुखकारी वृन्दावनचारी । कंसासुरहारी पायाद् गिरिधारी ।। ६५ ।। इति तनुमध्या ३१.
३२. अथ दमनकम्
व्रजजनयुत सुरगणवृत ।
जय मुनिनुत व्रजपतिसुत ।। ६७ ।। इति दमनकम् ३२.
अत्र प्रस्तारगत्या षडक्षरस्य चतुःषष्टिः ६४ भेदा भवन्ति तेषु प्राद्यन्तसहिताः कियन्तो भेदा उक्ताः, शेषभेदाः सुधीभिरूह्या । ग्रन्थविस्तरशङ्कया नात्रोक्ता इति । २
नगणयुगलमिह रचयत ।
दमनकमिति परिकलयत ।। ६६ ।।
इति षडक्षरम् |६|
अथ सप्ताक्षरम्
३३. शीर्षा
वर्णा दीर्घा यस्मिन् स्युः पादेऽद्रीणां संख्याकाः । नागाधीशप्रोक्तं तत् शीर्षाभिख्यं वृत्तं स्यात् ॥६८|| मुण्डानां मालाजालैर्भास्वत्कण्ठं भूतेशम् । कालव्यालैः खेलन्तं वन्दे देवं गौरीशम् ।। ६६ ।। इति शीर्षा ३३.
| ६५
१. ख. भाल ।
*टिप्पणी - १ प्राकृतपैङ्गलम् - परिच्छेद २ पद्य ५४ । • टिप्पणी - २ शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्या: ।