SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ५० ६२ - ६६ ] यथा यथा यथा तत्र १. वृत्तनिरूपण प्रकरण यथा · ३०. अथ सुमालतिका कारयुगेन विभाति युतेन । हिर्वदतीति सुमालतिकेति ॥ ६२ ॥ व्रजाधिपबाल विभूषितबाल' । सुरारिविनाश नमाम्यनलाश ।। ६३ ।। इति सुमालतिका ३०. 'मालती'ति पिङ्गले * " । ३१. अथ तनुमध्या यस्यां शरयुग्मं कुन्तीसुतयुग्मे । ग्रन्थैः खलु साध्या सा स्यात्तनुमध्या ।। ६४ ।। राधासुखकारी वृन्दावनचारी । कंसासुरहारी पायाद् गिरिधारी ।। ६५ ।। इति तनुमध्या ३१. ३२. अथ दमनकम् व्रजजनयुत सुरगणवृत । जय मुनिनुत व्रजपतिसुत ।। ६७ ।। इति दमनकम् ३२. अत्र प्रस्तारगत्या षडक्षरस्य चतुःषष्टिः ६४ भेदा भवन्ति तेषु प्राद्यन्तसहिताः कियन्तो भेदा उक्ताः, शेषभेदाः सुधीभिरूह्या । ग्रन्थविस्तरशङ्कया नात्रोक्ता इति । २ नगणयुगलमिह रचयत । दमनकमिति परिकलयत ।। ६६ ।। इति षडक्षरम् |६| अथ सप्ताक्षरम् ३३. शीर्षा वर्णा दीर्घा यस्मिन् स्युः पादेऽद्रीणां संख्याकाः । नागाधीशप्रोक्तं तत् शीर्षाभिख्यं वृत्तं स्यात् ॥६८|| मुण्डानां मालाजालैर्भास्वत्कण्ठं भूतेशम् । कालव्यालैः खेलन्तं वन्दे देवं गौरीशम् ।। ६६ ।। इति शीर्षा ३३. | ६५ १. ख. भाल । *टिप्पणी - १ प्राकृतपैङ्गलम् - परिच्छेद २ पद्य ५४ । • टिप्पणी - २ शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्या: ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy