________________
प०४७ - ५३ ]
यथा
यथा वा
तत्र
यथा
१. वृत्तनिरूपण - प्रकरण
यथा
२३. अथ यमकम्
नमिह कुरु लयुगमथ ।
इति यमकमनुकल ॥ ४७ ॥
सुरयम शमिह मम ।
अनुकलय फणिवलय ॥ ४८ ॥
अत्र प्रस्तारगत्या पञ्चाक्षरस्य द्वात्रिंशद् ३२ भेदा भवन्ति तेषु कतिच - नोक्ताः शेषास्तूह्याः । *
कलुषहर धरणिधर ।
दलितभव सुजनमव ॥ ४६ ॥
इति यमकम् २३.
इति पञ्चाक्षरम् ।
अथ षडक्षरम्
२४. शेषा
नागाधीशप्रोक्तं सर्वैर्दीर्घेर्युक्तम् ।
षड्भिर्वर्णैर्वृत्तं ' शेषाख्यं स्याद् वृत्तम् ॥ ५० ॥
कंसादीनां कालः गोगोपीनां पालः । पायान्मायाबालः मुक्ताभूषाभालः ।। ५१ ॥
इति शेषा २४.
२५. अथ तिलका
यदिसद्वितयाचित सर्व पदा । तिलकेति फणिर्वदतीह तदा ।। ५२ ।।
कमनीयवपुः शकटादिरिपुः । जयतीह हरिः भवसिन्धुतरिः ।। ५३ ।।
इति तिलका २५.
[ ६३
१. ग. विन्तं इव ।
२. ख. मालः ।
* टिप्पणी - शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।