SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ प०४७ - ५३ ] यथा यथा वा तत्र यथा १. वृत्तनिरूपण - प्रकरण यथा २३. अथ यमकम् नमिह कुरु लयुगमथ । इति यमकमनुकल ॥ ४७ ॥ सुरयम शमिह मम । अनुकलय फणिवलय ॥ ४८ ॥ अत्र प्रस्तारगत्या पञ्चाक्षरस्य द्वात्रिंशद् ३२ भेदा भवन्ति तेषु कतिच - नोक्ताः शेषास्तूह्याः । * कलुषहर धरणिधर । दलितभव सुजनमव ॥ ४६ ॥ इति यमकम् २३. इति पञ्चाक्षरम् । अथ षडक्षरम् २४. शेषा नागाधीशप्रोक्तं सर्वैर्दीर्घेर्युक्तम् । षड्भिर्वर्णैर्वृत्तं ' शेषाख्यं स्याद् वृत्तम् ॥ ५० ॥ कंसादीनां कालः गोगोपीनां पालः । पायान्मायाबालः मुक्ताभूषाभालः ।। ५१ ॥ इति शेषा २४. २५. अथ तिलका यदिसद्वितयाचित सर्व पदा । तिलकेति फणिर्वदतीह तदा ।। ५२ ।। कमनीयवपुः शकटादिरिपुः । जयतीह हरिः भवसिन्धुतरिः ।। ५३ ।। इति तिलका २५. [ ६३ १. ग. विन्तं इव । २. ख. मालः । * टिप्पणी - शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy