SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक - द्वितीयखण्ड [ ५० ३६-४६ यथा अथ पञ्चाक्षरम् १६. सम्मोहा आदौ म प्रोक्तं पश्चात् कर्णोक्तम् । बाणार्णैर्युक्तं सम्मोहावृत्तम् ॥ ३९ ॥ वन्दे गोपालं दैत्यानां कालम् । गोपीगोपानां पालं दीनानाम् ।। ४० ।। इति सम्मोहा १६. २०. प्रथ हारी यस्मिन् तकारः पक्षोक्तहारः । पञ्चाणयुक्तं हारीति वृत्तम् ॥ ४१ ॥ आनन्दकारी गोपीविहारी। मां पातु बालः केलीरसालः ॥ ४२ ॥ इति हारी २०. २१. अथ हंसः आदिरथान्तः कुण्डलयुक्तः । मध्यगतः सो यत्र स हंसः ।। ४३ ॥ यथा यथा नन्दकुमारः सुन्दरहारः। गोकुलपालः पातु स बालः ॥ ४४ ॥ इति हंसः २१. २२. प्रथ प्रिया सगणाहिता लग-संयुता। भवतीह या किल सा प्रिया ॥ ४५ ॥ सखि ! गोकुले सुखसंकुले'। वजसुन्दरो ननु निर्दयः ॥ ४६ ॥ इति प्रिया २२० यथा १. ख. 'सुखसंकुले' नास्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy