________________
वृत्तमौक्तिक - द्वितीयखण्ड
[ ५० ३६-४६
यथा
अथ पञ्चाक्षरम्
१६. सम्मोहा आदौ म प्रोक्तं पश्चात् कर्णोक्तम् । बाणार्णैर्युक्तं सम्मोहावृत्तम् ॥ ३९ ॥ वन्दे गोपालं दैत्यानां कालम् । गोपीगोपानां पालं दीनानाम् ।। ४० ।।
इति सम्मोहा १६.
२०. प्रथ हारी यस्मिन् तकारः पक्षोक्तहारः । पञ्चाणयुक्तं हारीति वृत्तम् ॥ ४१ ॥ आनन्दकारी गोपीविहारी। मां पातु बालः केलीरसालः ॥ ४२ ॥
इति हारी २०.
२१. अथ हंसः आदिरथान्तः कुण्डलयुक्तः । मध्यगतः सो यत्र स हंसः ।। ४३ ॥
यथा
यथा
नन्दकुमारः सुन्दरहारः। गोकुलपालः पातु स बालः ॥ ४४ ॥
इति हंसः २१.
२२. प्रथ प्रिया सगणाहिता लग-संयुता। भवतीह या किल सा प्रिया ॥ ४५ ॥ सखि ! गोकुले सुखसंकुले'। वजसुन्दरो ननु निर्दयः ॥ ४६ ॥
इति प्रिया २२०
यथा
१. ख. 'सुखसंकुले' नास्ति ।