________________
५० १५ - २२ ]
१. वृत्तनिरुपण - प्रकरण
प्रथ यक्षरम्
७. ताली पादे या म प्रोक्ता।
ताली सा नागोक्ता ॥१५॥
यथा
गोवृन्दे सञ्चारी।
पायाद् दुग्धाहारी ॥ १६॥ इति ताली ७. 'नारी'त्यन्यत्र ।
८ अथ शशी शशीवृत्तमेतत् ।
यकारो यदि स्यात् ॥ १७॥
यथा
मुदे नोऽस्तु कृष्णः । प्रियायां सतृष्णः ।। १८ ।।
इति शशी ८.
६. प्रथ प्रिया वल्लकी राजते।
सा प्रिया भासते ॥ १६॥'
यथा
राधिका-रागिणम् । नौमि गोचारिणम् ॥ २० ॥
इति प्रिया .
१०. प्रथ रमणः क्रियते सगणः ।
फणिना रमणः ॥ २१ ॥
यथा
सखि मे भविता। हरिरप्यचिता ॥ २२ ॥
इति रमणः १०.
१. वृत्तमेतद् रगणोदाहृतेः। (सं)