SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ५० १५ - २२ ] १. वृत्तनिरुपण - प्रकरण प्रथ यक्षरम् ७. ताली पादे या म प्रोक्ता। ताली सा नागोक्ता ॥१५॥ यथा गोवृन्दे सञ्चारी। पायाद् दुग्धाहारी ॥ १६॥ इति ताली ७. 'नारी'त्यन्यत्र । ८ अथ शशी शशीवृत्तमेतत् । यकारो यदि स्यात् ॥ १७॥ यथा मुदे नोऽस्तु कृष्णः । प्रियायां सतृष्णः ।। १८ ।। इति शशी ८. ६. प्रथ प्रिया वल्लकी राजते। सा प्रिया भासते ॥ १६॥' यथा राधिका-रागिणम् । नौमि गोचारिणम् ॥ २० ॥ इति प्रिया . १०. प्रथ रमणः क्रियते सगणः । फणिना रमणः ॥ २१ ॥ यथा सखि मे भविता। हरिरप्यचिता ॥ २२ ॥ इति रमणः १०. १. वृत्तमेतद् रगणोदाहृतेः। (सं)
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy