SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ कृत्तमौक्तिक द्वितीयखण्ड [प०२३-३० vvvvvvvvv. mannamrammam ११. प्रच पालम्' पादेषु तो यहि । पञ्चाल-वृत्तं हि ॥२३॥ यथा- - शं देहि गोपेश । मन्दे महत्केश ॥ २४ ॥ इति पञ्चालम् ११. १२. अथ मृगेन्द्रः नरेन्द्र विराजि । मृगेन्द्र मवेहि ॥ २५॥ यथा विलोलवतंस । नमो धृतवंश ॥२६॥ इति मृगेन्द्रः १२. १३. प्रथ मन्दरः भो यदि सुन्दरि। मन्दरमेव हि ॥ २७ ॥ यथा चञ्चलकुन्तल। नौमि सुमङ्गल ॥२८॥ इति मन्दरः १३. १४. प्रथ कमलम् नमनुकलय। कमलममल ॥ २६ ॥ यथा अहिपवलय। शमिह कलय ॥३०॥ इति कमलम् १४. अत्राऽपि त्र्यक्षरस्य प्रस्तारगत्या अष्टौ भेदा भवन्तीति तावन्तोप्युदाहृताः । इति त्र्यक्षरम् । १. क. प्रतो पाञ्चालवृत्तस्य लक्षणमृदाहरणे नोल्लिखिते ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy