________________
कृत्तमौक्तिक द्वितीयखण्ड
[प०२३-३०
vvvvvvvvv.
mannamrammam
११. प्रच पालम्' पादेषु तो यहि ।
पञ्चाल-वृत्तं हि ॥२३॥
यथा-
-
शं देहि गोपेश ।
मन्दे महत्केश ॥ २४ ॥ इति पञ्चालम् ११.
१२. अथ मृगेन्द्रः नरेन्द्र विराजि ।
मृगेन्द्र मवेहि ॥ २५॥
यथा
विलोलवतंस ।
नमो धृतवंश ॥२६॥ इति मृगेन्द्रः १२. १३. प्रथ मन्दरः भो यदि सुन्दरि।
मन्दरमेव हि ॥ २७ ॥
यथा
चञ्चलकुन्तल।
नौमि सुमङ्गल ॥२८॥ इति मन्दरः १३. १४. प्रथ कमलम् नमनुकलय।
कमलममल ॥ २६ ॥ यथा
अहिपवलय।
शमिह कलय ॥३०॥
इति कमलम् १४. अत्राऽपि त्र्यक्षरस्य प्रस्तारगत्या अष्टौ भेदा भवन्तीति तावन्तोप्युदाहृताः ।
इति त्र्यक्षरम् ।
१. क. प्रतो पाञ्चालवृत्तस्य लक्षणमृदाहरणे नोल्लिखिते ।