SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ ५८ वृत्तमौक्तिक - द्वितीयखण्ड [५० ७.१४ अथ द्वयक्षरम् ३. कामः गौ चेत् कामो। नाग-प्रोक्तः ॥ ७॥ यथा यथा वन्दे कृष्णम् । केली-तृष्णम् ॥८॥ इति कामः ३. ४. अथ मही लगौ महीम् । वदत्यहिः ॥६॥ रमापते । नमोऽस्तु ते ॥ १०॥ इति मही ४. ५. अथ सारम् वक्र-लौ च । सार-मत्र ॥११॥ यथा कंस-काल । नौमि बाल ॥१२॥ इति सारम् ५. ६. अथ मधुः द्विलकृति। मधुरिति ॥ १३॥ यथा मतिमव । मम भव ॥ १४ ॥ इति मधुः ६. अत्रापि द्वयक्षरस्य प्रस्तारगत्या चत्वार ४ एव भेदा भवन्तीति, तावन्तोप्युक्ताः । इति द्वयक्षरम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy