SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीलक्ष्मीनाथभट्टसूनु-कविचन्द्रशेखरभट्टप्रणीतं वृत्त मौक्ति कम् द्वितीयः खण्डः प्रथमं वृत्तनिरूपण - प्रकरणम् [ मङ्गलाचरणम् ] शिरोऽदिव्यद्' गङ्गाजलभवकलालोलकमला न्यलं शुण्डादण्डोद्धरणविषयान्यारचयता। जटायां कृष्टायां द्विरदवदनेनाथ रभसा, । दुदश्रुर्गौरीशः क्षपयतु मनः क्षोभनिकरम् ।। १ ।। मात्रावृत्तान्युक्त्वा कौतूहलतः फणीन्द्रभणितानि । अथ चन्द्रशेखरकृती वर्णच्छन्दांसि कथयति स्फुटतः ॥ २ ॥ [अथैकाक्षरं वृत्तम् ] १. श्री: यो गः । सा श्रीः ।। ३ ।। यथा श्री-र्मा-मव्यात् ।। ४ ।। इति श्रीः १ २. अथ इ. ल इ-रि-ति ।। ५ ।। यथा श-म कु-रु ॥ ६॥ इति इ: २. अत्रकाक्षरस्य प्रस्तारगत्या द्वावेव भेदौ भवतः' । इत्येकाक्षरं वृत्तम्। १. ख. दीप्यद् । २. पंक्तिरियं नास्तिक प्रती।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy