SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ प० २६ - ३३ ] यथा - यथा - यथा 5 ६. गलितक - प्रकरण १२. मालागलितकम् षट्कलविरचितं तदनु च दश' - संख्यडगण परिभावितचरणमुदेति मालाभिधं गलितकम् । मध्यगुरु जगणेन विरचित समस्तसमगण रसोदधिकलकमहीन्द्र फणिवदने वलितकम् ॥ २६ ॥ कालिय कुलविभञ्जक-मसुरविडम्बक- दनुजविलुम्पकमखिलजनस्तुतशुभचरितंमुनिनुतं, नौमि विमलतरं सकलसुखकरं कलिकलुषहरं, भवजलधिर्तारं हरि पालने सुनियतम् । कंसहृदि विकटं मुनिगणनिकटं विनिहतशकटं परिघृतमुकुटं जगद्विरचनेऽतिचतुरं, भक्तजनशरणं भवभयहरणं वरसुखकरणं स्वपदवितरणं जगन्नाशने धृतधुरम् ॥ ३० ॥ इति मालागलितकम् । १३. मुग्धमालागलितकम् ४ मालाभिख्यमेव हि भवति चतुष्कलयुगरहितं फणिपविन्न मुग्धपूर्वम् ।। ३१ ।। वन्दे नन्दनन्दनमनवरतं मरकतसुतनुं धृतरुचि मुरारिमा (मी) शं वादितवंशमानतमुनिजन-नारदविरचितगानमवनीमणीमनीषम् । कारितरासहास परवशरतं विरचितसुरतं विततकुङ्कुमेन पीतं, तं देवं प्रमोदभरसुविदितं मुदितसुरनुतं सततमात्मजेन गीतम् ।। ३२ ।। इति मुग्धमालागलितकम् । १४. उद्गलितकम् मुग्धपूर्वकमेव डगणयुगलेन रहितपदमुद्गलितकम् ।। ३३ ।। [ ५५. नन्दनन्दनमेव कलयति न किञ्चिदिह जगति सारमपरं, पुत्रमित्रकलत्रमखिलमपि चित्रघटितमिव भाति न परम् । १. ग. शरसंख्य । २. ग. फणिपवनेद । ३. ग. ऊहयमुदाहरणं, उदाहरणं नास्ति । ४. ग. मुग्धामालागलितकम् । ५. ग. मालाभिसख्यमेव । ६. ग. वित्त । ७. ग. ऊह्यमुदाहरणं, उदाहरणं नास्ति । ८. ग. लक्षणानुसारादेव कविभिरुदाहरणमूह्यम्, उदाहरणं नास्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy