SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक-प्रथमखण्ड [प० २३-२८ शरोदितगणैः परिभावितसकलचरणैः सहिता', कवीन्द्रकथितान्तगुरुः किल विक्षिप्तिका महिता' ॥ २३ ॥ यथा यथा चन्द्रकचितमुकुटमखिलमुनिजनहृदयसुखकरणं, धृतवेणुकलं वरभक्तजनस्याद्भुतं शरणम् । वृन्दावनभूमिषु वल्लवनारीमनोहरणं, रुचिरं निजचेतसि चिन्तय गोवर्द्धनोद्धरणम् ॥ २४ ॥ इति विक्षिप्तिकागलितकम् । १०. ललितागलितकम् पूर्व कथिता विक्षिप्तिकव' चरणसुकलिता, ठगणे' चतुष्कलेन भूषिता प्रभवति ललिता ॥ २५ ॥ कमलापति कमलसुलोचनमिन्दुनिभाननं, मञ्जुलपरिपीतवाससमपारगुणकाननम् । सनकादिकमानसजनितनिवाससमस्तनुतं, प्रणमामि हरिं निजभक्तजनस्य हिते निरतम् ।। २६ ।। इति ललितागलितकम् । ११. विषमितागलितकम् पूर्व द्वितीयचरणे विषमस्थितिकपञ्चकलः, ___तुर्ये तृतीयचरणे प्रथमं भवति चतुष्कलः । सकले समस्थित (ति) वेदकलो विरतौ विरचिता, या (यो)गेन शरोक्तगणेन च सा भवति विषमिता ॥ २७ । यथा वेणु करे' कलयता सखि ! गोपकुमारकेण, पीताम्बरावृतशरीरभृता भवतारकेण । प्रेमोद्गतस्मितरुचा वनजभूषणशोभिना, चेतो ममापि कवलीकृतं मानसलोभिना ।। २८ ।। इति विषमितागलितकम् । १. ग. सहिताः। २. ग. गुरु। विक्षिप्तिकः कथिता च । ६. ग.ठगणेन । १०. ग. वेणुकरे। ३. ग. महिताः। ४. ग. धरणम् । ५. ग. ७. ग. तुर्य। ८. ग. कलौ। ९. ग. सागेन ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy