SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प०१७-२२] ६. गलितक-प्रकरण ८ [२]. अपरं समगलितकम् समगलितकं प्रभवति' विषमे यदि डगणत्रिकलाभ्यां कलितकम् । मुखगलितकं समचरणे किल भवति निखिलपण्डितमुखवलितकम् ॥ १७ ॥ यथा विभूतिसितं शिरसि निवसिता-नुपमनदीभवपङ्कजविलसितम् । अहिप-रुचिरं किमपि विलसितां' मम हृदि वेदरहस्यमतिसुचिरम् ॥ १८ ॥ इति द्वितीयं समलितकम् । ८ [३]. अपरं सालतकम् विपरीतस्थितसकलपदयुतमेव समगलितकं सङ्गलितकम् ।। १६ ॥ विपरीतपठितमिदमेवोदाहरणम् । यथा शिरसि निवसिताप्नुपमनदीभव-पङ्कजविलसितं विभूतिसितम् । किमपि विलसितां मम हृदि वेदरहस्यमति सुचिरं अहिप-रुचिरम् ॥ २० ॥ इति द्वितीयं सङ्गलितकम्। ८ [४]. अपरं लम्बितागलितकम् शरमितडगणैः स्याद् भाविता' निखिलपादे विषमजगणमुक्ता चान्तगा''विगतवादे । युगयुगकृतमात्राः कल्पिता' यदनुपादं, फणिपतिभणितेयं लम्बिता त्यज विषादम् ॥ २१ ॥ राजति वंशीरुतमेतत् काननदेशे, ___ गच्छति कृष्णे तस्मिन्नथ मञ्जुलकेशे । याहि मया सार्द्धमितो रासाहितचित्ते, तत्सविधे प्रेमविलोले तेन च वित्ते' ।। २२ ।। इति द्वितीयं लम्बितागलितकम् । ६. विक्षिप्तिकागलितकम् शरोदितकलो यदि भाति' गणो विषमस्थितियुतः समस्थित (ति) विभूषितेन तदनु चतुष्कलेन युतः । यथा १. ग. 'समगलितक' नास्ति, भवति च । २. ग. सकलितकम् । ३. ग. मुखवतिलकम् । ४. ग. निवासिता। ५. ग. फणिप। ६. ग. विलसतां। ७. ग. नास्ति ८. ग. विलासिता। ६. ख. ग. फणिप। १०. ग. भावित । ११. ग. वान्तगावितवावे। १२. ग. कल्पित । १३. ग. चलचित्ते। १४. क. भावि ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy