SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ ५२ ] वृत्तमौक्तिक-प्रथमखण्ड [ १० ११ - १६ गगनपक्षकलाकृतचरणविकासितं, मुखगलितकमिदं वरफणिपतिभाषितम् ।। ११ ।। यथा यथा ब्रह्म भवादिकनुतपदपङ्कजयुगलं, नाशितभक्तहृदयगतदारुणशमलम् । दीनकृपानिधि-भवजलराशितारकं, नौमि हरि कमलनयनमशुभदारकम्' ।। १२ ॥ इति मुखगलितकम् । ७. विलम्बितगलितकम् आदौ षट्कलं तदनु चान्तगेन सहितं, जलनिधिकलचतुष्कमहिनायकेन विहितम् । समगणे जगणेन सहितं' फणीन्द्रभणितं, विलम्बिताख्यमेतदखिलसुकवीन्द्रगणितम् ॥ १३ ॥ नमामि पङ्कजाननं सकलदुःखहरणं, भवाम्बुराशितारकं निखिलवन्द्यचरणम् । कपोललोलकुण्डलं व्रजवधूजनसहितं, विलासहासपेशलं सरसरासमहितम् ॥ १४ ।। इति विलम्बितगलितकम् । ८ [१]. समगलितकम् डगणविभूषं प्रथममवेहि पञ्चकलयुगयुतं', तदनु चतुष्कलयुगसहितं विरतो लगुरुमहितम् । शरयुगमात्रासहितमनुत्तमपिङ्गलभाषितं, समगलितकमिदमतिसुखकरसुललितपदभासितम् ॥१५।। निखिलसुरगणविनुतपङ्कजकोमलचरणयुगलं, पीतवसनविलसितशरीरमनुत्तमकम्बुगलम् । नौमि निगमपरिगदितमपारगुणयुतमिन्दुमुखं, नन्दतनूजं निखिलगोपवधूजनदत्तसुखम् ।। १६ ।। इति समगलितकम् । १. ग. दायकम् । २. ग. रहितम् । ३. ग. गदितम् । ४. ग. वन्द्यां चरणम् । ५. ग. कुजं । ६. ग. ज्यतम् । ७. ग. लघुगुरुसहितम् । यथा
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy