SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ५० ६.१०] ६. गलितक-प्रकरण यथा धृतिमवधारय मानसे, हरिमपि' गततनुरानशे। सखि ! तव वचनं मानये, ननु वनमालिनमानये ॥ ६ ॥ इति सङ्गलितकम् । ४. सुन्दरगलितकम् ठगणद्वयेन भाषितं, लादित्रिकलविकासितम्। सुन्दरगलितकनामकं, वृत्तममलरुचिधामकम् ।। ७ ।। विगलितचिकुरविलासिनी, नवहिमकरनिभहासिनीम् । सुबलराधिकान्तामये', तनुजितकनकां कामये ॥ ८ ॥ इति सुन्दरगलितकम् । ५. भूषणगलितकम् ठगणद्वितयं प्रथमं चरणे, रसभूमिसुसंख्यकलाभरणे । त्रिकलद्वितयं पुनरेव यदा, फणिभाषित-भूषणकेति तदा ॥ ६ ।। रुचिरवेणुविरावविमोहिता द्रुतपदाः कृतरासरसैः५ हिताः । हरिमदूरवने हरिणेक्षणा स्तमनुजग्मुरनन्यगतेक्षणाः ॥ १० ॥ इति भूषणगलितकम् । ६. मुखगलितकम् षट्कलं प्रथममथ वेदत्रिकलयुतं, __ पुनरपि यच्चरणशेषगतवलयचितम् । यथा १. ग. हरिमपगत । २. ग. विलासितम्। ३. ग. सुबलिराविकाम् । ४. ग. वा। ५. ख. ग. रसे। ६. ग. क्षणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy