SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ षष्ठं गलितकप्रकरणम् यथा प्रथ गलितकानि १. गलितकम् शरकलं पञ्चपरिमितं जलधिकलयुगं प्रविलसति यस्मिश्चरणे लघुगुर्वनुगम्' । विधुयुगकलारचितमहिपतिफणिकलितकं वरकविजनमानसहरं भवति गलितकम् ।। १ ॥ मल्लि-मालतियूथिपङ्कजकुन्दकलिके, कुमुदचम्पककेतकिपरिमलबलदलिके' । मलयपर्वतशीतल त्वयि जातपवनः, हरिवियोगतनोरियं मम कथं दहनः ॥ २ ॥ इति गलितकम् । २. विगलितकम् ठगणद्वयं भवति चतुष्कलद्वयसङ्गतं ___ तदनु च शरकलं भवति सुललितकविसम्मतम् । दहनपक्षकलाविलसितविमलसकलचरणं, विगलितकमेतत् फणिपतिमधिकसुखकरणम् ॥ ३ ॥ यथा भवजलधितारिणि सकलतापहारिणि गङ्गे, अघदहनकारिणि रुचिधारिणि हरकृतसङ्गे। गिरिनिकरदारिणि मनोहारिणि तरलभङ्गे, स्वपिमि वारिणि हंसहारिणि तव विलसदङ्गे ॥ ४ ।। इति विगलितकम् । ३. सङ्गलितकम् डगणयुगेन विराजितं, पञ्चकलेन सभाजितम् । सङ्गलितकमिति कल्पितं, ___फणिपतिपिङ्गलजल्पितम् ॥ ५ ॥ २. ग. मानसहर तवति । ३. ग. मल्लिका। ४. ग. कुन्दचम्पकके परिमलवल्लिके । ५. ख. टगणद्वयम्। ६. ग. भवजलधिर्तरणि ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy