SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ५० ११ - १२] ५. सवया -प्रकरण ७. घनाक्षरम्' रसभूमिवर्णयतिक' तदनु च शरभूमिविरतिकं यत्तु । विधुवह्निवर्ण सङ्गतमिदमप्रतिमं घनाक्षरं वृत्तम् ॥ ११ ॥ यथा रावणादिमानपूर-दूरनाशनेति वीर राम किं विशालदुर्गमायाजालमेव ते, मैथिलीविलासहास धूतसिन्धुवासर (रा)स' ___ भूतपतिशरासनभङ्गकर' भासते । दीनदुःखदानसावधान पारावारपार" यान-वीरवानरेन्द्रपक्ष किं महामते !, ते रणप्रचण्डबाहुदण्डमेव हेतुमत्र । बाणदावदग्धशत्रुसैनिकाः प्रकुर्वते ॥ १२ ।। इति घनाक्षरम् । इति वृतमौक्तिके वात्तिके पञ्चमं सवया प्रकरणम् । १. ग. तद्यथा प्रार्या। २. ग. य कि। ३. ग. कमनुः । ४. ग. विधुवर्णे बह्नी। ५. ग. बाससार। ६. ग. संगकर। ७. ग. पाराबान । ८. ग. नास्ति। ६. ग. सवाय ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy