________________
५० ११ - १२]
५. सवया -प्रकरण
७. घनाक्षरम्' रसभूमिवर्णयतिक' तदनु च शरभूमिविरतिकं यत्तु । विधुवह्निवर्ण सङ्गतमिदमप्रतिमं घनाक्षरं वृत्तम् ॥ ११ ॥
यथा
रावणादिमानपूर-दूरनाशनेति वीर
राम किं विशालदुर्गमायाजालमेव ते, मैथिलीविलासहास धूतसिन्धुवासर (रा)स'
___ भूतपतिशरासनभङ्गकर' भासते । दीनदुःखदानसावधान पारावारपार"
यान-वीरवानरेन्द्रपक्ष किं महामते !, ते रणप्रचण्डबाहुदण्डमेव हेतुमत्र ।
बाणदावदग्धशत्रुसैनिकाः प्रकुर्वते ॥ १२ ।।
इति घनाक्षरम् । इति वृतमौक्तिके वात्तिके पञ्चमं सवया प्रकरणम् ।
१. ग. तद्यथा प्रार्या। २. ग. य कि। ३. ग. कमनुः । ४. ग. विधुवर्णे बह्नी। ५. ग. बाससार। ६. ग. संगकर। ७. ग. पाराबान । ८. ग. नास्ति। ६. ग. सवाय ।