SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ ४८ ] वृत्तमौक्तिक -प्रथमखण्ड [ ५०६-१० ३. मल्ली सवया गिरिराजसुताकमनीयमनङ्गविभङ्गकरं गलमस्तकमालं, परिधूतगजाजिनवाससमुद्धतनृत्यकरं विगृहीतकपालम् । गरलानलभूषित-दीनदयालु-मदभ्रमरोद्धत'-दानवकालं, प्रणमामि विलोलजटातटगुम्फितशेष'-कलानिधिलालितभालम् ॥ ६ ॥ इति मल्ली सवया। ४. मल्लिका सषया धुनोति मनो मम चम्पककाननकल्पितकेलिरयं पवनः, ___ कथामपि नैव करोमि तथापि वृथा कदनं कुरुते मदनः । कलानिधिरेष बलादयि ! मुञ्चति वह्निकलापमलीकहिम: विधेहि तथा मतिमेति यथा सविधेन पथा व्रजभूमहिमः ।। ७ ।। इति मल्लिका सवया। ५. माधवी सवया विलोलविलोचनकोणविलोकित-मोहितगोपवधूजनचित्तः, - मयूरकलापविकल्पितमौलिरपारकलानिधिबालचरित्रः । करोति मनो मम विह्वलमिन्दुनिभस्मितसुन्दरकुन्दसुदन्तः, सखीमिति' कापि जगाद हरेरनुरागवशेन विभावितमन्तः ॥ ८ ॥ इति माधवी सवया । ६. मागधी सवया माधव विद्युदियं गगने तव कलयति पीतवसनमभिरामम् , जलधरनीलगगनपद्धतिरपि तव तनुरुचिमनुसरति निकामम् । इन्द्रशरासनमपि तव वक्षसि भासितवरवनमालाशोभं. [कुरु मम वचनं सफलय हृदयं राधाधरमधुविरचितलोभम् ॥ ६ ॥ ___ इति मागधी सवया। उक्तानि सवयाख्यानि छन्दांस्येतानि कानिचित् । ऊह्यानि लक्ष्यमालोच्य शेषाणि निजबुद्धितः ।। १० ॥ १. ग. मदोधक। २. ग. सखीरिति । प्रतो नास्ति । ५. ग. पालोक्य । ३. ग. मागध। ४. चतुर्थचरणः क.
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy