SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक प्रथमखण्ड [१०६८-६९ २७. मरहट्ठा [महाराष्ट्रम्] प्रथमं कुरु टगणं पुनरपि डगणं शरपरिमितमतिशोभि, शेषे कुरु हारं लघुमथ सारं कविजनमानसलोभि । गगनेन्दौ विरतिं तदनु वसुयतिं पुनरथ विधुयुगलेऽपि, मरहट्ठावृत्ते कविजनचित्ते नवयुगरचितकलेऽपि ।। ६८ ।। यथा गर्वावलिभासुर हतकंसासुर भुवि कृतविमलविलास, मुरलीभासितकर वृषभासुरहर वरतरुणीकृतरास' । दावानलबालक गोधनपालक हिमकरकरनिभहास, कृपया कुरु दृष्टि मयि सुखवृष्टि मुनिहृदि जनितविकास ।। ६६ ।। इति मरहट्ठा। इति श्रीवृत्तमौक्तिके वात्तिके चतुर्थ पद्मावतीप्रकरणम् । १. ग' हास। २. ग. मिहकर। ३. ग. मास्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy