________________
वृत्तमौक्तिक प्रथमखण्ड
[१०६८-६९
२७. मरहट्ठा [महाराष्ट्रम्] प्रथमं कुरु टगणं पुनरपि डगणं शरपरिमितमतिशोभि,
शेषे कुरु हारं लघुमथ सारं कविजनमानसलोभि । गगनेन्दौ विरतिं तदनु वसुयतिं पुनरथ विधुयुगलेऽपि,
मरहट्ठावृत्ते कविजनचित्ते नवयुगरचितकलेऽपि ।। ६८ ।।
यथा
गर्वावलिभासुर हतकंसासुर भुवि कृतविमलविलास, मुरलीभासितकर वृषभासुरहर वरतरुणीकृतरास' । दावानलबालक गोधनपालक हिमकरकरनिभहास, कृपया कुरु दृष्टि मयि सुखवृष्टि मुनिहृदि जनितविकास ।। ६६ ।।
इति मरहट्ठा। इति श्रीवृत्तमौक्तिके वात्तिके चतुर्थ पद्मावतीप्रकरणम् ।
१. ग' हास। २. ग. मिहकर। ३. ग. मास्ति ।