SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ प०६५-६७] ४. पद्मावती-प्रकरण [ ४५ यथा २६: मदनगृहम् प्रथमं द्विल'सहितं वरगुरुमहितं विरतौ विमलसकल-चरणे श्रुति -सुखकरणे, नवडगणविकासित-मध्यविराजित जनशुभदायकदेहधरं फणिभणितवरम् । गगनावलिकल्पित-वसुमितजल्पित वेदविधूदितयतिसहितं वसुयतिमहितं,५ . गगनोदधिमात्रं भवति विचित्रं मदनगृहं पवनविरहितं' सकलकविहितम् ॥ ६५ ।। सुरनतपदकमलं हतजनशमलं वारिजविजयिनयनयुगलं वारिद"विमलं, दितिसुतकुलविलयं कमलानिलयं कल करयुगलकलितवलयं केलिषु सलयम् । चन्द्रकचित -मुकुटं विनिहतशकटं दुष्टकंसहृदि बहुविकटं मुनिजननिकटं, गतयमुनारूपं कृतबहुरूपं नमतारूढहरितनीपं° श्रुतिशतदीपम् ।। ६६ ।। यथा वाऽस्मत्पितुः शिवस्तुतो करकलितकपालं धृतनरमालं भालस्थानलहुतमदनं कृतरिपुकदनं, भवभयभरहरणं' 'गिरिजारमणं सकलजनस्तुतशुभचरितं गुणगणभरितम् । कृतफणिपतिहारं त्रिभुवनसारं दक्षमखक्षयसंक्षुब्धं रमणीलुब्धं, गलराजितगरलं गङ्गाविमलं कैलाशाचलधामकरं प्रणमामि हरम् ।। ६७ ।। इति प्रत्युदाहरणम् । इति मदनगृहम् । १. ग. द्विजसहितम् । २. ग. कमल । ३. ग. अति । ४. ख. महितम् । ५. ग. 'वसुयतिमहित' नास्ति। ६. 'पवनविरहित मदनगहं' इति पाठात् श्रुतिकटुत्वदोषनिरासः स्यात। (सं०) ७. ग. वारिज । ८. ग. वरकर । ६. ग. चन्द्रकजुत। १०. ग. हरितानीपम् । ११. ख. ग. भवभवभयहरणम् । १२. ग. त्रैलोक्यहितम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy