SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ४४ ] यथा वृत्तमौक्तिक प्रथमखण्ड . २५. जनहरणम् गगनविधुतिमहित-वसुजयतिसहितमनु वसुजविहितचरणयति, कुरु मुनिमुनिगणकल' - विगत 'सकलमलवरसगण बहुलपदविरतिम् । वसुडगणकृतचरण-सकल सुखकरण मधिकरुचिधरणकविशरणं, फणिवरनृपतिरचित - निखिलमनुज हितसकलगुरु रहितजनहरणम् ।। ६३ ।। वरजलनिधिजलशय निरुपमरुचिचय सुरगणहृतभय गतकुमते, बहुदितिसुतकुलहर निजजनसुखकर सुरमुनिगणवरकृतसुमते । अमलकनकसुवसन कटिधृतसुरसन कुसुमनिभहसन सुखकरणं, तव भवतु पदकमलमधिकतर विमल सुखद शुभयुगल भवतरणम् ।। ६४ । इति जनहरणम् । [ प० ६३-६४ १. अत्र मुनिगणो विप्रगरण पर्याय: (सं.) । २. ग. गलित | अत्र षट्कलस्य सर्वलघुत्वे, तुर्याक्षरस्यैव गुरुत्वे वा छन्दोऽन्तरमुत्प्रेक्षितं भवति । तच्च लघुहोरकं परिवृत्तहीरकं चेति व्यवहर्त्तव्यम् । द्वयमपि यथा -- विरहगरलभरिततरल कुटिलसरसलोचना, चरणनखरकलितमदनयुवतिमदविमोचना । अमलकमल रजनिरमरणमुकुरविलसितानना, त्वहि जयसि सुतनु किररणवलितसकलकानना ।। ५७ ॥ विलसदङ्ग रुचितरङ्ग ललितरङ्ग रञ्जिनी, लसदपारपटिमभारमदनदारगञ्जिनी | सकलयामसुखदवामतरललामलीलना, जयसि नामहृदभिरामरतिनिकामशीलना ॥ ५८ ॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy