SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प०६०.६२] ४. पद्मावतो - प्रकरण V uuuuuuuuuuuuu २४. होरम आदिगयुत-वेदलयुत-नागरचितषट्कलं, वह्निगदित-लोकविदितमन्त्यकथितमध्यकलम् । भाति यदनु-पादमतनु-कान्तिसुतनुसङ्गतं, हीरमहिपवीरकथितमीदृगखिलसम्मतम् ॥ ६० ॥ यथा चन्द्रवदन-कुन्दरदन-मन्दहसनभूषणं, भीतिकदन-नीतिसदन'-कान्तिमदनदूषणम् । धीरमतुलहीरबहुलचीरहरणपण्डितं, नौमि विमलधूतकमलनेत्रयुगलमण्डितम् ॥ ६१ ॥ यथा वाऽस्मत्तातचरणानाम्पाहि जननि ! शम्भुरमणि ! शुम्भ'दलनपण्डिते ! __तारतरलरत्नखचितहारवलयमण्डिते । भालरुचिरचन्द्रशकलशोभि सकलनन्दिते ! देहि सततभक्तिमतुलमुक्तिमखिलवन्दिते ! ॥ ६२ ॥ इत्यादिमहाकविप्रबन्धेषु शतशः प्रत्युदाहरणानि । इति हीरम् । १. ग. नास्ति । २. ग. शम्भु। ३. ग. कलशशोभि । ४. ग. सकलसनन्विते । *टिप्पणी--वृत्तमुक्तावल्यां द्वितीयगुम्फे 'हीर'वृत्तस्य सुहीरं हीरं लघुहीरकं परिवृत्तहीरक चेति चत्वारो भेदा निबद्धास्तेऽत्र प्रदर्श्यन्तेप्रतिषट्कलं यत्या रहितं सुहीरम् । यथा रासललितलासकलितहासवलितशोभनं, लोकसकलशोकशमलमोकमखिललोभनम् । जातनयनपातजनितशोतमुदितभारसं, भाति मदनमानकदनमीशवदनसारसम् ॥ ५५ ॥ यथाप्रतिषट्कलं यत्या सहितं हीरम् । खजनवरगञ्जनकरमञ्जनरुचिराजितं, कामहदभिराममतिललामरतिसभाजितम । नीलकमलशीलमुदितकीलविरहमोचनं, जातिकुटिलयाति. सुदति भाति तव विलोचनम् ।। ५६ ॥
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy