SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ४२ ] वृत्तमौक्तिक - प्रथमखण्ड [प०५५-५६ परिहीयते वपुषा भृशं नलिनीव हिमततिसङ्गता, नुदती वने' वदतीति सा सुदती रतीशवशंगता ।। ५५ ।। इत्यपरा हरिगीता। २२. त्रिभङ्गी प्रथमं दशसु च यतिरनु च वसुषु यतिरथ च तदधिकृति-रस कथितं, शेषे गुरुगदितं त्रिभुवनविदितं जगणविरहितं जगति हितम् । वसुडगणकृतचरण-मधिकसुखकरण-सकलजनशरण-मतिसुमतिः, वदतीति त्रिभङ्गीमिह निरनङ्गीकृतरतिसङ्गी फणिनृपतिः ।। ५६ ।। यथा वरमुक्ताहारं हृदि कृतभारं विरहितसारं कुरु मुषितं, छादय विधुबिम्बं न कुरु विलम्ब हर निकुरुम्बं कमलकृतम् । जहि मलयजपवनं लघु लघुवहनं तनुकृतदहनं मोहकर, मम चित्तमधोरं रदजितहीरं यदुवरवीरं याति परम् ।। ५७ ।। इति त्रिभङ्गी। २३. दुर्मिलका यत्राऽष्टौ डगणाः कविसुखकरणाः प्रतिपदगुम्फनललितयुता गगनावनिरचिता वसुषु च कथिता यत्र वेदविधुयतिरुदिता। द्वात्रिंशन्मात्राः स्युरतिविचित्राश्चरणे यस्मिन् कविगणिता जनहृदि सुखदात्री बुद्धि विधात्री सा दुर्मिलका फणिभणिता ॥ ५८ ॥ यथा हैयङ्गवचोरं नन्दकिशोरं तन्दुलकणरुचिसमरदनं, घनकुञ्चितकेशं मञ्जुलवेषं विजितमनुजसुररुचिसदनम् । अपरिस्फुटगदनं दधियुतवदनं नौमि दितिजवरशकटहरं, मुक्ताभूषालकमद्भुतबालकमखिलमुनिजनहृदि सुखकरम् ॥ ५६ ॥ इति दुर्मिलका। १. 'रुदती परं' इति पाठः पिङ्गलप्रदीपे । २. ग. नास्ति । ३. क.प्रथ। ४. ग. नास्ति । ५. 'मुक्ताभूषालकमद्भुतबालकमृषिजनहृदये सौख्यकरम्' इति पाठे श्रुतिकटुत्वदोषनिवृत्ति: स्यात् (सं.)
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy