________________
५० ४६ - ५४ }
४. पद्मावती- प्रकरण
मुरलीरव'-मोहनमनु'-मोहितनिखिलयुवतिजन -कृतरासं, विलसतु मम हृदि किमपि गोपिकाजनमानसजनितविलासम् ।। ४६ ।।
इति हरिगीत[क]म्।
२१. [३] मनोहरं हरिगीतम् इयमेव यदि विरामे गुर्वन्तं शरकलं भवति ।
नयत्येन कवीन्द्रर्वसुपक्षकलं मनोहरं कथितम् ।। ५० ।। एतदनुसारेण पाठान्तरं यथा
उरसि विलसितानुपमनलिनकृतमधुकररुतयुतमालं, मुनिजनयमनियमादिविनाशकसकलदनुजकुलकालम् । मुरलीरवमोहनमनुमोहितनिखिलयुवतिकृतरासं, विलसतु मम हृदि किमपि गोपिकामानसजनितविलासम् ।। ५१ ।।
इति मनोहरं हरिगोतम्
२१. [४] हरिगीता रन्धेर्मुनिभिः सूर्यैः कृतविरतिर्भाविता कविभिः । इद (य) मेव हि हरिगीता फणिनायकपिङ्गलोदिता भवति ।। ५२ ।।
यथा
भुजगपरिवारित-वृषभधारित-हस्तडमरु विराजितं, कृतमदनगञ्जन-मशुभभञ्जन-सुरमुनिगणसभाजितम् । हिमकरणभासित-दहनभूषित-भालमुमया सङ्गतं, धृतकृत्तिवाससममलमानसमनुसर सुखदमङ्ग तम् ॥ ५३ ।।
इति हरिगोता।
२१. [५] अपरा हरिगीता इयमेव वेदचन्द्रः कृतविरति विता कविभिः ।
पितृचरणैरतिविशदा पिङ्गलविवृतावुदाहृता स्फुटतः ॥ ५४ ॥ तदुदाहरणं यथा
सखि ! बंभ्रमीति मनो भृशं जगदेव शून्यमवेक्ष्यते, परिभिद्यते मम हृदयमर्म न शर्म सम्प्रति वीक्ष्यते ।
१. ग. वर। २. मम । ३. ग. 'जन' नास्ति। ४. ग. प्रती छन्दसोऽस्य लक्षणोदाहरणे न स्तः । ५. क. ग. प्रतौ नास्त्युदाहरणपद्यमिदम् ।