SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ ४० ] यथा वृत्तमौक्तिक प्रथमखण्ड - रचय कदलीदलनवशयनं कमलदलावलिमालितं, वीजय मृदुपवनेन घनाघनसुन्दरविरहदालितम् । श्रृङ्गकमपि घनसारविराजितचन्दनरचनलालितं, कुरु मम वचनमानय कमलाननवनमालिनमालि तम् ॥ ४७ ॥ इति हरिगीतम् * यथा २१. [२] हरिगीत [क] म् अन्ते यदि गुरुयुगकृतचरणं नूनं भवेदिदं हि तदा । हरिगीत [क] मिति फणीश्वरपिङ्गलकथितं विजानीत ॥ ४८ ॥ उरसि विलसिता 'ऽनुपमन लिनकृतमधुकररुतयुतवनमालं, मुनिजनयम नियमादिविनाशकसकलदनुज कुल विकरालम् । १. ग. विशलता । * टिप्पणी - श्री कृष्णभट्ट ेन वृत्तमुक्तावल्या द्वितीयगुम्फे 'हरिगीत' वृत्तस्य अनुहरिगीतं मन्द्रहरिगीतं लघुहरिगीतञ्चेति त्रयो भेदाः स्वीकृतास्ते यथा "अन्त्य गुरुमात्र ण हीनं धनुहरिगीतम् । यथा: नवकोकिलाकुल ललितकलकल कलितजागरकाम. मतिधीरमलयसमीरधोररिणवलितमधुकरदाम | सखि भूरिकुसुमपरागपूरितकुञ्जमञ्जुलधाम, परिपश्य मानिनि मधुदिनं रमणेन सन्तनु साम ॥ ४६ ॥ यदा तु नुहरिगीतस्यादौ कलाद्वयं वर्द्धते तदा मन्द्र (हरि) गीतं उत्प्रेक्षितं भवति । यथा जलधरघामधारण मोहतारण भवनिवारणशील, मधुमुरनरकगञ्जन दुरितभञ्जन नयनरञ्जनलील । त्रिभुवनभव्यभावक निजजननायक कलितपावकपान, जय रसकेलिभाजन सुरभाजन कृतसभाजनमान ॥ ५० ॥ [ १०४७-४८ श्रथ कलाद्वयह्रासे लघुहरिगीतम् । यथा: -- मल्लिकान व मल्लिकासुमतल्लिकारसपीन, मालिकान मालिका कमलालिकामघुलीन । सोऽधुना विकराल कालकलाकुलोद्यत एव, कुन्दकानन कौतुकी मा घाव मधुकरदेव ।। ५१ ।”
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy