________________
प०४२ . ४६ ।
४. पद्मावती - प्रकरण
१६. प्लवङ्गमः आदावादिगुरुं कुरु षट्कलभाषितं,
[पञ्चकलं तदनु च डगणं विभूषितम् । अन्ते नायकमथ रचय गुरुविकासितं)
वृत्तमिदं प्लवङ्गममहिपतिसुभाषितम् ।। ४२ ।।
यथा
कुञ्चितचञ्चलकुन्तलकलितवराननं,
वेणुविरावविनोदविमोहित'काननम् । मण्डलनायकदानवखण्डनपण्डितं,
चिन्तय चण्डकरोपमकुण्डलमण्डितम् ॥ ४३ ।।
इति प्लवङ्गमः ।
२०. लीलावती लघुगुरुवर्णरचित-नियमविरहित-वसुडगणकृत-चरणविरचिता, सगणद्विजवर-जगण-भगण-गुरुयुगकृतपदमतियमकसुकथिता। लीलावतिका पक्षदहनकृतकला वरकविजनहृदयमहिता, विरचितललितपद-जनहृदयकृतमद-फणिनायकपिङ्गलभणिता ।। ४४ ।।
यथा
गुजाकृतभूषणमखिलजनहतदूषणमधिककृतरासकलं, करयुगधृतमुरलिं नवजलधर नीलं वृन्दावन भुवि चपलम् । हतगोपीमानं नारदकृतगानं लीलाबलदेवयुतं, स्मर नन्दतनूजं सुरवरकृतपूजं मम हृदयमुनिजननुतम् ।। ४५ ।।
इति लीलावती।
२१[१] हरिगीतम् चरणे प्रथमं विरचय ठगणं तदनु टगणविराजितं, रचय शरकलं तदनु दहनमितमन्ते गुरु विकासितम् । वसुपक्षकलाकं कविजनसंसदि हृदयसुखदायकं, हरिगीतमिति वृत्तमहिपतिकविनृपतिजल्पितनायकम् ।। ४६ ।।
१. कोष्ठकान्तर्गतोऽयं पाठः स्व. ग. प्रतावेवास्ति । पाठेऽस्मिन् पञ्चकल-चतुष्कलयोविषानं दृश्यते तच्च प्राकृतपैङ्गलमतविरुद्धं 'पंचमत्त चउमत्त गणा गहि किजए' इति नियमात् । (सं०) २. ग. विमोदित । २. नयनजलधर ।