SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ ३८] वत्तमौक्तिक-प्रथमखण्ड [ ५० ३६.४१ यथा अथवा १७. दीपकम् डगणं कुरु विचित्र मन्ते जगणमत्र । मध्ये द्विलमवेहि', दीपकमिति विधेहि ॥ ३६ ।। शेषविरचितहार, पितृकाननविहार। जय जय हर ! महेश, गौरीकृतसुवेष ! ॥ ३७ ।। तुरगैकमुपधाय, सुनरेन्द्र मवधाय। इति दीपकमवेहि, लघुमन्तमधिधेहि ।। ३८ ॥ यथाक्षणमात्रमतिवल्गु, जगदेतदतिफल्गु । धनलोभमपहाय, नम पद्मनयनाय ॥ ३९ ॥ इति दीपकम् । १८. सिंहविलोकितम् सगणद्विजगणविरचितचरणं, चरणे रसभूमिकलाभरणम् । फणिनायकपिङ्गलभणितवरं, वरसिंहविलोकितहृदयहरम् ।। ४० ।। हतदूषणकृतजलनिधितरणं, रणभुवि कृतवानवकुलमरणम् । रणरणितशरासन भङ्गकरं, करकलितशिरो नम देववरम् ॥४१॥ इति सिंहविलोकितम् । १. ग. दिकलमवेहि। २. ग. सुनवेन्द्र । ३. ग. ब्रह। ४. ग. उक्तञ्च । ५. ग. 'रण' नास्ति । ६ ग. शवासन। ग. मम । यथा
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy