SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ५० ३० - ३५ ] ४. पद्मावती-प्रकरण nnnnnnnnnnnnnarwwwwww Wwww १४. दण्डकला वेदडगणविरचितमनु' च टगणकृत-मन्ते डगणद्वयविहितं, गुरुकृतपदविरतं कबिजनसुमतं दण्डकलाख्यमिदं विदितम् । वरफणिकुलपतिना विमलसुमतिना पक्षदहनकृतचरणकलं, गगनेन्दुविराजित-योगविकासित-वेदावनिकृतयतिविमलम् ।। ३० ॥ यथा खरकेशिनिषूदन-विनिहतपूतन-रचितदितिजकुलबलदलनं, बाणावलिमालित-सङ्गरपालित-पार्थविलोकितशुभवदनम् । कृतमायामानव-रणहतदानव-दुस्तरभवजलराशितरिं, सुरसिद्धि-विधायक-यादवनायकमशुभहरं प्रणमामि हरिम् ।। ३१ ।। इति दण्डकला। १५. कामकला यदि रसविधुमात्राणामन्ते विरतिर्भवेत्तदा सैव । कामकलेति फणीश्वरपिङ्गलकथिता मता सद्भिः ॥ ३२ ।। यथा कमलाकरलालितपदकमलं निजजनहृदयविनाशित शमलं, पीतवसनपरिभासितममलं जितकम्बुमनोहरविमलगलम् । नाभिकमलगतविधिकृतनमनं फणिमणिकुण्डलमण्डितवदनं, नौमि जलधिशयमतिरुचिसदनं दानवनिवहसमरकृतकदनम् ।। ३३ ।। इति कामकला। १६. रुचिरा सप्तचतुष्कलकलितसकलदल-मन्त्याहितकुण्डलरुचिरा । न कुरु पयोधरमिह फणिपतिवर-भणितमिदं वृत्तं रुचिरा ॥ ३४ ॥ यथा कस्य तनुर्मनुजस्य सितासित-सङ्गममधिविधितः पतिता। यस्य कृते करभोरु विषीदसि मिहिरातपनिहितेच लता ॥३५।। इति रुचिरा। ५. ग. १. ग. तनु । २. ग. 'च' नास्ति । ३. ग. विरचित । ४.ग. सिद्ध। संष। ६. ग. सद्भ्यः । ७. हृदयविभाशित । ८. ग. विहितेव ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy