SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक - प्रथमखण्ड [ प० २४-२६ wwwwwwwwwwwwwwwwwwwwwwww यथा विकृतभयानकवेषकलं, चरणाङ्कितवरभूमितलम् । व्योमतलामलकम्बुगलं, नौमि विभूषितभालतलम् ।। २४ ॥ यथावा' यमुनाजलकेलिषु कलितं, वनिताजनमानसवलितम् । सुरभीगणसङ्घा च्चलितं, नौमि हृदा बलसम्मिलितम् ॥ २५ ।। इति हाकलि। १२. मधुभारः डगणमवधेहि, जगणमनु देहि । मधुभारमाशु, परिकलय वासु ॥ २६ ।। यथा उरसि कृतमाल, भक्तजनपाल । रुचिजितंतमाल, जय नन्दबाल ।। २७ ।। इति मधुभारः। १३. प्राभीरः अन्ते जगणमवेहि, ___ विधुयुगकला विधेहि। आभीरं परिशोभि, कविजनमानसलोभि ॥ २८ ॥ यथा ब्रजभुवि रचितविहार, श्रुतिशतकलितविचार। यदुकुलजनितनिवास, जय भूतलकृतरास' ॥ २६ ॥ इत्याभीरः। १. ग. उक्तञ्च। २. ग. संगात् । ३. ग. जय जय भुवि कृतरास ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy